SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः 1 मुकावली // 9 // मुक्तावलीनाम्ना प्रेयसी पट्टराजी विद्यते / तयोश्च भर्तृहरि-विक्रमाभिधानौ पुत्रौ बभूवतुः / तावुभौ भ्रातरौ पित्राः प्रमोदकरो द्वासप्ततिकलानिधानी सकल विद्याविशारदो बलाढयौ तेजस्विनी प्रतापवन्तौ नयादिसकलगुणसम्पन्नौ यौवनमापतुः। तदा वा क्यमुपागतो राजा ज्यायांसं भर्तृहरिनामानं पुत्रं प्रधानादिसकलजनानुमत्या राजानं कृतवान् / तत: केनचित्कारणेन तन्निजबन्धुनृपकृतापमानोऽ सहमानः कनीयान विक्रमकुमारः कोपादेशान्तरं नीतवान् / अथैकदा राजा भर्तृहरिनगरकौतुकं विलोकमानो राजमार्गेण गच्छन्नासीत् / तत्रावसरे निर्धन एको ब्राह्मणो निजभार्यया भणितः / हे स्वामिन् ! धनविना कुटुम्बपोषणं न सम्भवति, धनमर्जय / ततो भार्यया प्रेरितो ब्राह्मणः प्रचुरतरैश्वर्य लन्धुकामस्तत्रैव सद्यः फलप्रदां 'हरसिद्धि देवीमाराधयितुमारेभे / परिपूर्णे चानुष्ठाने सा देवी प्रत्यक्षीभूय तमेवमवादीत् / हे ब्राह्मण ! तपसाऽनेन तवोपरि तुष्टास्मि / वरं ब्रूहि निजाऽभीष्टश्च प्रार्थय / तदनु द्विजोऽपि तां प्रणम्य यथामति संस्तुत्य प्रोचे / हे मातः ! यदि तुष्टासि, वरश्च दित्ससि, तर्हि महथमजरामरफलन्देहि / ततः सा देवी तस्मै तत्फलं दत्त्वा निजस्थानङ्गता / ततस्तत्फलमादाय द्विज एवमचिन्तयत् / एतत्फलं नूनममुष्मै भर्तृहरिराजाय ददानि स तुष्टो मे यथेष्टं धनं दास्यति, ततोऽहं सपरिवारः परमं सुखमनुभविष्यामि / इति विचार्य तत्फलं स राज्ञे दत्तवान् / तदीयमाहात्म्यश्च सविस्तरं प्रोक्तवान् / तन्माहात्म्यं निशम्य विलक्षणमलभ्यश्च तत्फलं गृहीत्वा नृपस्तमेवमपृच्छत् / हे विप्र ! एतत्फलं त्वया कथं कुत्र च लब्धम् ? नृपोक्तमाकर्ण्य यथा प्राप्तं तदादितः सर्वमपि वृत्तं स राजानं उक्तवान् / अथ सन्तुष्टो नृपस्तस्मै बहुविधं यथेष्टमाजन्मनिर्वाहक्षमं धनं प्रादात् / ततो विसृष्टे च विप्रे तत्फलं निजप्रेयस्यै सदा सुस्थिरयौवनस्थितिकामनया राजा ददौ / कथितश्च-अयि प्रियतमे! एतत्फलं भुझ्व / तथा सति तव सदैव तारुण्यं स्थास्यति, जरा तु कदापि नागमिष्यति / सापि तदाजरामरकारि फलम्पाण्डव // 9 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy