________________ सूक्तमुक्तावली रागिणं सेवितुभच्छत् / ततःप्रभृति सा सूरिकान्ता निजभर्तरि महाद्रोहं विदधती मनस्येवं दध्यौ। एष नितरां विषयवैमुख्यमुपगतः / मम तु सदैव घृतेन वहिरिव मदनो भृश वर्धिष्णुरेव दृश्यते / सति तस्मिन् भर्तरि पुरुषान्तरेणाऽपि मम स्वैरविहारो न स्यादित्यादिचिन्ताकुला यावदासीत् सा, तावदेकदा महीभुजस्तस्य सञ्जातषष्ठोपवासस्य पारणकमागात अर्थात-दिनद्वयमुपोषितस्य महीजानेः पारणादिवसो हि समागतः / तत्र दिने पारणायां विषमिश्रमाहारं राजानं भोजयामास, स राजा तस्या महादुष्टायास्तादृशं दुश्चेष्टितं जाननपि स्वस्य तथा भवितव्यं मत्वा किञ्चिदप्यनूचानस्तद्दत्तमाहारं सुखेन भुक्त्वा सर्वाङ्गगरलव्याप्त्या व्याकुलतामधिगच्छन्नचेष्टो जातः / तत्राऽवसरे कुशलं प्रष्टुं सर्वे सामन्तामात्यादयो राजकीयास्तत्राजग्मुः / / तस्मिन्नवसरे सूरिकान्तया दुष्टधिया चिन्तितमेवम् / अहो यद्यसौ नरनाथः कमपि मम चेष्टितङ्कथयेत्तर्हि महदपयशो मे स्यादिति विचिन्तयन्ती सा दुर्धी राज्ञी स्त्रीचरित्रं नाटयन्ती राजान्तिकमागत्य केशपाशमुन्मुच्याऽभितो विलोकयन्ती नृपोपरि पतन्ती राज्ञो नलिकामुच्चैः परिपीड्य राजा ममारेति तत्क्षणमाक्रोष्टुमारेभे / तदाक्रन्दनमाकर्ण्य सर्वेऽपि लोकास्तत्रागता नृपं मृतम्पश्यन्तो नितरां शुशुचुः पुनस्ते तदीयोत्तरक्रियां कर्तुम्पावर्तिषुः / राजा मृत्वा समाधिमरणमाहात्म्येन प्रथमे देवलोके सूर्याभविमाने सूर्याभनामा देवोऽभूत् / तत्र च चतुःपल्योपममायुर्भुक्त्वा ततश्युत्वा महाविदेहे क्षेत्रे मानुष्यमासाद्य सद्गुरुसयोगे चारित्र्यम्परिपाल्य कर्मसन्तति क्षपयित्वा मोक्षं प्राप्स्यति / अक्षयं सुखं भोक्ष्यति / अतो हे भव्याः ! परमसुखार्थिनः भवन्तोऽपि यदि मोक्षसाम्राज्यमिच्छेयुस्तर्हि प्रदेशिराजवत सद्गुरुसमायोग विधाय धर्मे मतिदाढयं कुर्वन्तु / REERAGESALESEDSBE