________________ बहुशस्त्वामनुनयेत् वा निजकुटुम्बसमिलनाय गन्तुमीहेत-अर्थात् हे स्वामिन् ! निजकुटुम्बं मिलित्वा पुनरधुनैवात्रा मिष्यामि साम्प्रतं मां मुश्चेति प्रार्थयेत, तर्हि तं किङ्करिष्यसीति गुरुणा पृष्टे न्यगदद्राजा-हे स्वामिन् ! महापराधिन कदापि न हास्यामि / ततो गुरुः कथयति भो राजन् ! यथा सापराधं नरं निजकुटुम्बादिदर्शनाद्यर्थ त्वं न मोक्तुमर्हसि / तथैव नरकस्थजीवानपि ततोऽन्यत्र गमनाय तदधिकारिणो देवा नैव मुश्चन्ति / अतो नरकवासिनो जीवा भृशं दुःखसागरे निमग्ना अपि पारतन्त्र्यवशादिहलोके पुत्रादिपरिवारं किमप्यात्मदुःखं सूचयितुं नागच्छन्ति / इत्थं स केशिकुमारो गणधरो नास्तिकमतिकमपि प्रदेशिराजानं प्रतिबोधयामास / ततस्तत्याज च नास्तिकतामति भूपालो गतशङ्कः। समुदपद्यत महती श्रद्धा राज्ञः शाश्वते जैनधर्मे / अङ्गीकृतवांश्च राजा श्रावकस्य द्वादशवतानि / अथ राजा राजद्रव्यस्य चतुर्भागं कृत्वा प्रथमम्भागकोशालये स्थापितवान् / द्वितीय भागमन्तःपुररक्षणपोषणादिसम्पादनार्थ, तृतीयं मागं धर्मार्थ, चतुर्थ भागं सैन्यार्थ विहितवान् / इत्थं शुद्धधर्ममासाद्य धर्मे च मतिदाय विधाय चित्रसारथिना प्रधानेन सह गुरुं त्रिकरणशुद्धया वन्दित्वा निजावासम्प्राप्तवान् / ततःप्रभृति स नृपो विषयवैमुख्यं दधानः सदा पौषधे, प्रतिक्रमणे, द्विकालिके सामायिकादव्रतप्रत्याख्याने च समासक्तोऽभवत् / मुनिरपि ततोज्यत्र विजहार / तदनु-स राजा विषयवासनापरित्यक्तः संसारे लौकिकं कृत्यं कुर्वाणः समवर्तत / राज्यं कुर्वतोऽपि तस्य भूपतेर्मनः सदा धर्मकृत्य एवाऽनुरागि बभूव / विषये तु विरक्तमेवाऽऽसीत् / किमधिकेन, तस्य राज्ञो याऽति प्रेयसी श्रेयसी कान्ता सूरिकान्ताभिधानाऽऽसीत तामपि राजा नितरां विसस्मार / अथ राजानं विषयविमुख शान्तमनसं तपोरागिणं विचिन्तयन्ती मूरिकान्ता वर्धिष्णुकामवासना निजविषयसुखपूरणाय, कमपि तरुणम्पुमांसमन्यं स्वानु