________________ धर्मवर्गः 1 मुक्तावली // 7 // सबर्दर्शिन् ! मम पिता तु पापीयान् सदैव जीवानां विघातक एवाऽऽसीत् / स च मृत्वा नूनं नारकीगतिमासा- दितवान्, भवादशेति तर्कयामि / सोऽप्यत्राऽऽगत्य किमप्यात्मवृत्तमद्यापि मां नाऽवोचत / तत्र किङ्कारणम् ? एवं नृपेण पृष्टे सति गुरुरुवाच हे धराधीश ! इहलोके ये पापीयांसो जायन्ते, तेषामवश्यमेव नरके तीव्रतरा महाकष्टदा | वेदनाः सदैव भवन्ति / तत्र च समागतांस्तान जीवान् परमाधर्मिणस्तदधिकारिणो देवा भृशं दुःसहं कष्टं सञ्जनयंति, सदा महत्तरक्लेशराशिमनुभवन्तस्ते जीवा अहर्निशं परतन्त्रा एव तिष्ठन्ति / कदापि कुत्रापि गमनलपनादि कर्तुं नैव प्रभवन्ति / किञ्च हे राजन् ! परमाधर्मिणस्तदधिकारिणो देवास्तत्र गतान प्राणिनो या या वेदना अनुभावयन्ति तास्ता अधुना कथयामि, सावधानीभूय भवता ताः सर्वाः श्रूयंताम् / इह सप्तसु नरकावासभूतपृथिवीषु शीतादिका दशधा क्षेत्रवेदनाः सन्ति / सप्तसु नरकेषु मिथः शस्त्रादिप्रहारं विना सञ्जातवेदनाः समानाः सन्ति तत्राद्यनरके पश्चके प्राणिनां परस्परं प्रहारादिवेदना जायन्ते / तथा प्रथमनरकत्रये चरमे च जीवानां परमाधार्मिकैस्तैर्देवैर्विहिता दुःसहा महावेदना भवन्ति / ताश्चैता:-यथा-शीतवेदना (1) उष्णवेदना (2) क्षुधावेदना (3) तृषा (4) खजू (5) परवश्यता (6) ताप (7) दाह (8) भय (9) शोकवेदना (10) एतदन्ये दुःसहतरा: क्लेशा अपि भुज्यन्ते नरके प्राणिभिः सदैव / किञ्च हे राजन् ! दृष्टान्तमप्येकमत्र विषये त्वां दर्शयामि / तथाहि-यदा कश्चिच्चपलो धूर्तस्तव प्रेयसी सूरिकान्ताभिधानां रहसि सेवेत / पुनस्तद्विलोक्य गृहीत्वा च तं | कृतमहापराधं धूर्त त्वं हनिष्यसि वा त्यक्ष्यसीति ब्रूहि / ततो राजा न्यगदत् / हे प्रभो ! तादृशम्पुमांसन्तु सहस्रखण्डशः कृत्वा चतुर्दिक्षु बलिमेव दास्यामि / कदाचिदपि नैव मोक्ष्यामि। पुनमुनिना भणितम् / हे राजन् ! स वध्यः पुमान् यदि तत्राऽवसरे ARRERASAIXSIX*