SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूक्त धर्मवर्ग मुक्तावली च सभेर्यादिकं वादयते तदा तच्छब्दमुपरिस्थिता जनाः शृण्वन्ति न वा ? तथा एव मृदङ्गनादः, एष दुन्दुभिध्वनिः इत्यादि स्पष्टतया ज्ञायते न वा ? राजोवाच हे स्वामिन् ! सत्यमेततशब्दस्तु श्रूयते, बायते च तद्भेदोऽपि / तर्हि स्वयमेव विचारय / यदवरुद्धे गृहे जातस्य शब्दस्य बहिनिर्गमस्तथा बहिर्जातस्य नादस्य प्रावृतगृहान्तः प्रवेशश्च छिद्रादिमार्गसद्भावं विना यथा भवति / तद्वदरूपिणो जीवस्याऽपि गमागमौ भवत इति किमाश्चर्यम् ? किश्च रूपवतो वाद्यस्य नादनिर्गमे यदि गृहकुड्यादौ छिद्रो न जायत इति प्रत्यक्षतया दृश्यते, तर्हि जीवस्य निसर्गतोऽरूपिणो गमनागमनयोभित्त्यादयो मनागपि कथं स्फुटेयुः / एतज्जीवद्रव्यं तु सर्वत्र सदैव सूक्ष्मरूपेण व्यापकतया तिष्ठत्येव / इत्याद्यनेकदृष्टान्तदर्शनेन राज्ञः प्रतिबोधो जातः / तत्राऽवसरे राजा पुनरेवं मुनिमप्राक्षीत-हे गुरो ! जीवोऽस्तीति मयाऽङ्गीक्रियते, परं पाप-पुण्ययोः सद्भावे मनो मे सन्दिग्धमस्ति / तदुक्तमाकर्ण्य गुरुरभाणीत् हे पृथ्वीपते / यदि जीवस्य धर्माधर्मों न भवेतां, तर्हि संसारे एकः सुखं द्वितीयो दुःखराशि भुक्ते / एको हस्तिना गच्छति, अपरः पादचारी कश्चिद्राज्यङ्करोति, कश्चनरङ्कतामुपैति / कियन्तो विद्वांसो दृश्यन्ते / पुनरन्ये मूर्खा इत्यादि जगतो वैचित्र्यङ्कथं स्यादतो धर्माऽधर्माववश्यं स्वीकर्तव्यौ / अमुं दृष्टान्तमाकर्ण्य राज्ञाऽपि पापपुण्ये स्त इति स्वीकृतम् / पुनराख्यद्राजा-हे साधो ! मम ज्यायसी पितामही जैनधर्मे भृशं रागवती गुरुसेवनतत्परा सदैव सत्पात्रप्रदानकारिणी समासीत्। तस्याश्च मय्यप्यनुरागो महानासीत् / नित्यं सा मदीयश्रेयसि लीनाऽवर्तत / सा चेदानीं भवन्मते मृत्वा कुत्रचिन्महाहे देवलोके देवीत्वेनोत्पन्ना सती मामात्मवृत्तं कथयितुमिह कथं न समायाति, इत्यपि महान्मे संशयोऽस्ति / तदा गुरुरेवमाचचक्षे-भो राजन् ! अत्र विषये ममैकं दृष्टान्तं सावधानतया शृणु-एतल्लोकादूर्ध्वश्चतुष्पश्चशतयोजनपर्यन्तं मनुष्यस्य गन्ध उद्गच्छति, तभीतिवशाद्देवा अत्र लोके BIRGAREKARABESAR
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy