________________ कारणे जीवो नास्तीत्यवधारितं त्वया / अतो हे नृपेन्द्र ! नास्तिकतां त्यज / जीवोऽस्तीति जानीहि, मनागपि तत्र न संशयि| तव्यम् / इत्थं गुरुवचसा स क्षोणीपतिः किश्चित्प्रतियुद्धः। पुनरपि समुत्पमसंशयो नृपो गुरुमेवं पप्रच्छ-हे गुरो! जीवसत्ता तु | त्वद्वचसा मयाऽपि स्वीकृता, परं स दृश्यते कथं न ? अहं तु तद्विलोकनार्थ कियतश्चौरान निहत्य तदङ्गानि सहस्रशश्छिवा पिलोकितवान् / कुत्रापि कदाचिदपि जीवो नैव दृष्टः, तत्र किङ्कारणम् ? गुरुः कथयति-हे राजन ! एकमनाः शृणु, यथा तवेमं सन्देहं छिन्याम् / यथा वन्ये शुष्के काष्ठसङ्घाते सम्बपि वहिश्चक्षुषा न गृह्यते, यथा वा तिसेषु तैलं सदपि लोकैर्न दृश्यते, यथा वा पयस्सु घृतं कुसुमेषु गन्धः तथा शरीरे सन्तमपि जीवं लोका न पश्यन्ति / किञ्च संसारिणः प्राणिनश्चर्मचक्षुषा जीवं न पश्यन्ति सर्वज्ञास्तु पश्यन्त्येव / इयमत्र विचारणा-ये च पदार्था रूपिणः सन्ति, सेऽपि कारणविशेषसंयोगात प्रकटीभवन्ति / जीवस्त्वरूपी पदार्थः तकथमनेन चर्मचक्षुषा लोकाः पश्येयुः / हे राजन ! रूपयन्तोऽपि पदार्था घृतादयः स्वकारणे सूक्ष्मतया सन्तोऽपि विशिष्टकारणान्तरसहकारणैवाऽभिव्यज्यन्ते / जीवस्तु निसर्गत एव रूपादिहीनोऽस्ति, तस्य साक्षात्कारस्तु केवलिनामेव जायते / / नाऽन्येषामिति जीवसद्भावोऽवश्यमवगन्तव्यः सर्वैः। ततो जीवसद्भावे सजातदृढमतिको नृपोवादीत / हे अपारविद्यगुरो ! मयैकदा चौरमेकं लोहपेटिकायाञ्जीवन्तं निक्षिप्य सा पेटिका मुद्रिता, तस्याः सर्वतः शीशकावरणेन वेष्टनञ्च कारितम् / सूच्यग्रमात्रोऽपि तत्प्रदेशोनावृतो नाऽकारि / तथापि तस्य तस्करस्य जीवो निरगच्छदेव / तत्राणुमात्रमपि छिद्रं नाऽभूत् / तर्हि केन मार्गेण जीवो निरगादिति महान मे संशयो जागर्ति / किम्च तत्र शवे शतशः कृमयोऽपि कथमाजग्मुः। मार्गस्तु नैवाऽऽसीत् / इत्यायुक्त्वा विरते नृपे गुरुजंगाद-हे चितिपाल ! भूयताम, यदा कश्चित् पुमानधिकन्दरं सर्वद्वारं पिधाय मध्ये