SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ मण्डितः सदसि व्यराजत / प्रधानोऽपि तत्र गत्वा तं गणधरं महाराजं विधिवत्प्रणम्य तत्समक्षमुपविश्य धर्मप्रभावमशृणोत् / स च तत्क्षणमेव धर्मदेशनां श्रुत्वैव किञ्चित्क्षीणकर्मा सन् प्रतिबुद्धोऽभवत् / देशनान्ते च समुत्थाय भक्तिनम्रात्म-कन्धरः स प्रधानः प्राञ्जलिरेवं गुरुम्प्रार्थयामास / हे स्वामिन् ! कृपां विधाय श्वेताम्बिकानगरी व्रज / श्रीमतां तत्र गमनेन धर्मो नितरां वर्द्धिष्यते / किञ्च चातकगणो स्वातिबिन्दुमिव मयूरश्रेणी मेघपटलमिव भवन्तं वीक्षमाणो लोको भृशं मोदिष्यते च / इत्थं सविनयं साग्रहं प्रधानप्रार्थनामाकर्ण्य गुरुर्जगाद-भो महाभाग ! लोकास्तु तत्र श्रद्धालवः सन्ति, परं तावकीनो राजा महादुष्टो नास्तिकोऽस्ति / इति तत्र गमनेन लोकानां श्रेयः कथं भविष्यति ? तदा पुनस्तेनोक्तम् हे सद्गुरो ! भवदागमनेनावश्यङ्कल्याणं भविष्यति / पुनरुक्तं गुरुणा सत्यवसरे भवदुक्तं करिष्यामि / इत्थं गुरुणा साकं प्रश्नोत्तरं विधाय चित्रसारथिर्गुरु वन्दित्वा ततो निरगात् / तदनुग्रामान्तरमागत्य स्वामिकार्य सम्पाद्य स प्रधानो निजनगरमागत्य प्रदेशिराजानं नमस्कृत्य निजालये समागतः / गृहागतः प्रधानः स्नानादिभोजनान्तं विधाय वनपालं निजसअनि समाहूय रहसि तमेवमादिदेश। भो वनपाल ! तब वाटिकायां यदा कश्चिन्महात्मा मुनिरागच्छेत्तदा तदागमनं राजानं मा बेहि, प्रथमं ममैव सत्वरं वाच्यम्, इति प्रधानादेशं शिरसाध्वधार्य वनपालो निजधाम समाययौ / अथैकदा ग्रामानुग्रामं विहरन स केशिकुमारो गणधरो मुनिगणैः सह श्वेताम्बिकापुर्या मनोरमाभिधाने महोद्याने समाययौ / तदानीमेव वनपाल आगत्य राजानमकथयित्वैव मन्त्रिणं गुर्वागमनं विज्ञापयामास / परन्तु महतामागमनमधिग्रामं लोकैरविदितं कथं भवेत् / बहुतरभविकनर-नारीयूथस्य गुरुवन्दनायै गमागमोऽध्यजायत / अथ चित्रसारथिरपि राजान्तिकं गत्वा तस्मै गुर्वागमनवृत्तमकथयन्नुद्यानविहाररागिणं नृपं सायन्तनोपवनविहारायैव प्रार्थयामास /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy