SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ धर्मवर्ग: सूक्तमुक्तावली // 4 // B8%BOSSESSOCIEO वर्तते स्म / किमधिकेन सततं स राजा नरकगतिसाधनायामेव कर्मठ आसीत् / नास्तिकस्य तस्य राज्ञो मनसि रात्रिन्दिवमोदृशो वितकों जायमान आसीत् / तमेव विवृणोति-शरीरातिरिक्तो जीवः शुभाऽशुभफलभोक्ता कोऽपि नास्ति, किन्तु-क्षित्यप्तेजोमरुदाकाशात्मभिरेव पञ्चभिर्भूतैः सम्बद्धो निष्पन्नः शरीरोऽयमात्माऽस्ति / एषु पञ्चभूतेषु विनष्टेषु सर्वे पुद्गलाः स्वत एव नश्यन्तीति निजसिद्धान्तं दृढीकर्तुं स राजा-एकदा एकञ्चौरञ्जीवन्तं तोलयित्वा पुनस्तमेव मारयित्वा तच्छरीरं तोलयन् राजा पूर्वमानतः किञ्चिदपि वृद्धि ह्रास वा नापश्यत् / पुनरेकदा कमपि स्तेनं धृत्वा हत्वा च तदङ्ग खण्डशः कृत्वा प्रतिखण्डेषु जीवं बहुधा विलोकयामास / परं कुत्राऽपि तत्कायखण्डे जीवो नैव दृष्टस्तेन / पुनरन्यदा स एकं तस्करं गृहीत्वा नीरन्ध्र लोहपिञ्जरे निक्षिप्य, तदुपरि शीशकावरणमाधाय, तथाऽऽवृणोद्यथा कथमपि कुतश्चिदपि पवनस्य गमागमो न भवेत् / अथ कियदिनानन्तरमुद्घाटिते पिञ्जरे चौरं मृतमदर्शि / जीवस्तु केन मार्गेण निर्गत इति विज्ञातुमभितः शोधितेऽपि कुत्राऽपि रन्ध्रादिकं मनागपि नालोकत / cal शवे च तस्मिन् सहस्रशः कृमयः समुत्पन्ना दृष्टाः / अथैतत्प्रपञ्चेन तेन राज्ञा मनस्येवं निश्चितम् / इह खलु देहात्पृथगात्मा नैवाऽस्ति। केवलं पञ्चभूतानां विशिष्टसंयोगो यावद्भवति, तावदेष देहश्चेतनो भवति, संयोगनाशे च नश्यति / किञ्च ततःप्रभृति स राजा लोकानेवमुपदिदेश भो ! भो लोकाः शरीरमेवाऽत्मास्ति एतदन्यः कोऽपि नैवाऽस्ति / तथा पापपुण्ये न स्तः इहैव यथेष्टं स्वेच्छया विषयसेवनाशन-पानविविधविलासादिकरणेनैव मनुष्यत्वं सफलं कुरुत / इत्थमनार्यमधर्मामुपदिशतस्तस्य राज्ञः कियान कालो यातः / अथैकदा प्रदेशिना राज्ञा चित्रसारथिनामा निजप्रधानः कस्यापि कार्यस्य हेतोः कौशाम्ब्यां नगर्यो प्रेषितः / तत्र च श्रीपार्श्वनाथप्रभोः शिष्यो महापुरुषश्चतुर्ज्ञानधारी केशिकुमारनामा गणधरः श्रद्धावद्भ्यो भविकजीवेभ्यो धर्मदेशनां ददानः श्राद्धमण्डल REBERRORAKHREEKRE // 4 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy