SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २-गुरुतत्त्वविषयेस्वपर समय जाने धर्मवाणी वखाने, परमगुरु कह्याथी तत्त्व निःशंक माने / भविककज विकाशे भानु ज्युं तेज भासे, इहज गुरु भजो जे शुद्धमार्ग प्रकाशे // 5 // भो भव्याः! ये निजाऽन्यसिद्धान्ततत्त्वज्ञस्य धर्मोपदेशस्य यस्य सद्गुरोरुपदेशाज्जनाः तत्वं निःशईं मन्यन्ते / भविकहत्कज* विकासने भानुसमतेजसा भासमाना, शुभ्रमार्गप्रवर्तकः प्रकाशकश्च स गुरुः भवद्भिः पूज्यताम् // 5 // सुगुरु वचन संगे निस्तरे जीव रंगे, निरमल जल थाए जेम गंगा प्रसंगे। सुणिय सुगुरु केशी वाणी रायप्रदेशी, लहि सुरभव वासी जे हसे मोक्षवासी // 6 // किन-यथा कलुषितमपि जलं गंगोदकसंसर्गात्पषित्रं भवति / तथैव सद्गुरूपदेशात प्राणिनः शुद्धाशयाः सन्तो भवाब्धि तरन्ति यथा केशिकुमारगणधरवचः श्रुत्वा, प्रदेशिराजः प्रतिबोधमवाप्य देवत्वं लेमे / प्रान्ते मोक्षञ्च प्राप्स्यति, अत्र विवरीष्टान्तो कथ्यते // 6 // अथ गुरुतत्वोपरि-केशिकुमारगणधर-प्रदेशिराजयोः २-प्रबन्धःयथा-दह हि भरतक्षेत्रे केकायदेशे श्वेताम्बिकाऽभिधा नगरी विद्यते / तत्र च प्रदेशी नामा राजा राज्य शास्ति / असौ राजा नास्तिकमतवादी, अत्यन्ताऽधार्मिको महापापीयान् भक्ष्याऽभक्ष्यविचारहीनः सदैव हिंसाजन्याऽमृझदिग्धकरयुगलो
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy