SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 3% कामवमा 3 मुकापल्या // 135 // राज्यमलभत / पुनः कनीयान् यौवराज्यमगात्तेन गांगेयस्य जगति महती सुकीर्तिः पप्रथे / ईदृशो वशंवदः सुपुत्रः पूर्णभाग्यभाजामेव जायते। किञ्चत्यं पितुर्मनोवाञ्छितपरिपूर्णकरणादेव लोकैः सत्पुत्रतया कीर्त्यते / त्रोटक-वृत्ते-इम काम विलास उलासत ए, रसरात रुचे अनुभावत ए। जिम चन्दन अंग विलेपत ए, हिय होय सदा सुख संपत ए // 23 // इत्थं येषाञ्चतसि मदनविलासोल्लासः प्रादुर्भवति / यथावत्तदास्वादयतां सरसानां पुंसां श्रीखण्डपंकद्रवानुलेपनमिवाङ्गेषु सदैव निःसीमसुखानुभूतिरुत्पद्यते // 23 // ALAB इतिसर्वहितेच्छुकेन पण्डित-श्रीकेसरविमलगणिना भाषाकवितामयविरचितायां ततः श्रीसौधर्मबृहत्तपोगच्छीय-साहित्यविशारद-विद्याभूषण-श्रीमद्विजयभूपेन्द्रसूरीश्वरण सरल सरससंस्कृतसंकलितायां सूक्तमुक्तावल्यां तृतीयः कामवर्गः समाप्तः // . -- - U - CU T 135 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy