SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ MODEL meeD06OOR m/Ramo D Enow- Ma/Dera- ORRoyn MIDO अथ चतुर्थो मोक्षवर्गः प्रारभ्यते। :688003888000081:00..::RDOSE:::.....:.- इह संसारे प्राणिनां मोक्षाधिगमे ये हेतवः सन्ति तान् दर्शयतिउपजाति-छन्दसि-ग्रायाः कियन्तः किल मोक्षवर्गे, कर्मक्षमासंयमभावनाचाः / विवेकनिर्वेदनिजप्रबोधा, इत्येवमेते प्रवरप्रसंगाः // 1 // तत्र मोक्षः 1, कर्म २,क्षमा 3, संयमः 4, अनित्याद्या द्वादशभावनाः 5, रागद्वेषौ 6, सन्तोषः 7, सदसद्विवेकः 8, निर्वेद-वैराग्यं 9, चाऽऽत्मबोधः 10, एते दश सद्विषया मोक्षहेतुभूता अस्मिन्मोक्षवर्गे क्रमेण वर्ण्यन्ते॥१॥ अथ १-मोक्ष-विषये-मालिनी-छंदसिइह भव सुख हेते के प्रवर्ते भलेरा, परभव सुख हेते जे प्रवर्ते अनेरा। अवर अरथ छडी मुक्ति पंथा अराधे, परम पुरुष सोई जेह मोक्षार्थ साधे // 2 // .0883:00.088800000000688003880000 "
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy