________________ K ALAC EMARKESARRESIEXERA निजजननी तेन तद्गवाक्षनीचर्दृष्टा / तामालोक्य स मनसि दध्यो-नूनमिय मद्वियोगादीदृशीमवस्थां गतास्ति / अहो ! किं कृतं मया 1 धिग्मामीदृशं कुपुत्रं जननीक्लेशकारिणमिति विमृश्य तत्कालमेवाऽध उत्तीर्य मातुश्चरणयोरपतत् / पुत्रदर्शनात्साऽपि स्वस्थाऽभवत् / अथ माता पुत्रमवदत्-पुत्र ! तव सर्वेष्टदं चारित्रचिन्तामणिमधिगतस्य स्त्रीसेवन न घटते / विषयी जीवः सदैवात्र परत्र चापकीर्तियुतां महती यातनां सहते, लोके च सर्वत्र गर्हितो भवति / अतो दुर्गतिप्रदमेनं विषयसुखं त्यज, संयम च परिपालय / अथैतनिशम्य पुत्रोऽवक हे-मातः ! अहमीदृक्परीषहान सोढुं नैव शक्नोमि / किन्तु तवानुमतिश्चेदस्यां शिलायामनशनं कुर्या मात्रा तदनुमोदितम् / तदैवातितप्तशिलोपरि निरशनमकरोदरहन्नकः। ततोऽचिरादेव शुभध्यानेन मृत्वा देवत्वं प्रपेदे / अतो वच्मि धन्य ईदृशः पुत्रो यो हि जननीक्लेशमसहमानः स्वयमनशनमकरोत् / मातापीदृशी धन्या प्रशस्या या हि नरका. त्पुत्रमुतवती, अतो हे लोका ! मातृस्नेहः कीदृश इति पश्यत / या अकृत्याचरणानारकी यातनामनुभविष्यन्तं सुस्नेहिनं पुत्रं न्यायमार्गे समानीय सुखिनमकरोत् // अथ ६-पितृवात्सल्य-विषयेजे बालभावे सुतने रमाड़े, विद्या भणावे सरसु जिमाई / ते तातनो प्रत्युपकार एही, जे तेहनी भक्ति हिये वहे ही // 19 // यो हि शैशवे भृशं रमयति, मिष्टान्नादिकं नानाविधं भोजनं भोजयति स पिता शश्वद् भक्तिकरणेन प्रत्युपकरणीयः। पितुः सेवारतस्य लोके सर्वत्र सुकीर्तिः प्रसरति // 19 // -AASIAS