________________ Drotto-OrBroove शृण्वन्कस्यामेकस्यां तैलिकप्रतोल्यामागत्य तस्थौ / तावत्तत्र काचित्तैलिकली कस्मैचित्कार्याय दिनान्तसमये बहिर्जगाम / तस्या बहुविलम्बतयाऽनागतां वीक्ष्य तत्पतिः कुपितो द्वास्थकपाटे कीलकं दत्त्वा गृहान्तरतिष्ठत् / तावत्तत्पत्नी तत्रागत्य कपाट सार्गलं वीक्ष्य जगाद-हे स्वामिन् ! कपाटमुद्घाटय, द्वारि कपाटः सार्गलः कथं कृतः ? पतिरूचे-त्वमेतावत्कालं कुत्राऽऽसीस्तद्वद / त्वया विलम्बितं कुतः / त्वमेवं बुध्यसे, सत्यपि स्वेच्छाचारे भर्ता मे किङ्करिष्यतीति। परमहं रामचन्द्र इव विचारविकलो नास्मि / | यो रामः सीतां षण्मासपर्यन्तं रावणालये स्थितामप्यानीय जग्राह, अहं तादृशो नास्मि, यत्कामचारामपि त्वां ग्रहीष्यामि / तत्रैव तिष्ठ, प्रभाते तनिश्चयं कृत्वाऽन्तः प्रवेश दास्यामि / तस्येदृशं वचनं श्रुतवान् रामस्ततो गृहमागतवान् / अथ सीतायाः शीलपरीक्षायै लोकाऽपवादनिरासाय च रामचन्द्रः शतत्रयगजाऽऽयतनिम्न महागत निर्माय तच्च ज्वलत्खदिराङ्गारैनिभृतवान् / पुनः सर्वान् पौरांस्तत्राहय सीतामवादीत-हे सीते ! यदि त्वं शीलमखण्डितं बिभर्षि तर्हि त्वमधुना लोकसमक्षमस्मिन्नग्निकुण्डे प्रविश, यथा ते कलङ्कोऽपेतो भविष्यति / तच्छ्रुत्वा लवकुशाभ्यां पुत्राभ्यां सह सीता तत्राऽऽगत्य तस्थौ / चतुर्दिक्षु दिव्यं दिहक्षवो लोकाः सबालाः सस्त्रियश्च समेत्य तस्थुः / देवा अपि विमानारूढा ब्योग्नि समाजग्मुः / अत्राऽवसरे सीता पपाठ यथा मनसि वचसि काये जागरे स्वमके वा, मम यदि पतिभावो राघवादन्यपुंसि / तदिह दह शरीरं मामकं पावक ! त्वं, सुकृतकुकृतभाजां त्वं हि लोकेऽत्र साक्षी / / 1 / / इत्युञ्चरुवार्य सा शीलवती सीता तत्राग्निकुण्डे पपात, परमेतच्छीलमाहात्म्यतस्तदैव ज्वलननिकुण्डः साक्षात् शीतलवारिकुण्डोऽभवत् / सरस इन ततोऽग्निकुण्डादक्षताङ्गी निरगात् / तदानीं तदुपरि सुरनरगणाः कुसुमानि ववृषुः सर्वे जयजयारावञ्चक्रुः।