________________ मुक्कावल्या // 129 // SCANN RNMEASEX चामतन्तुभिश्चालनी वध्वा कूपाजलमाजहे / पुनस्तेन वारिणा चम्पापुर्याद्वारमुद्घाय्य निजसतीत्वमहिमानं दर्शितवती / एवमरण्ये कामवर्ग:३ नलनृपेण पत्या त्यक्ता महाकष्ट सहमाना शीलमखण्डितं दधार सतीशिरोमणिर्दमयन्ती / एवं पाण्डवानां पत्नी द्रौपदी सदसि दुःशासनाकृष्टवसना शीलप्रभावादेव निजोतरीयवासोऽवर्षयत / एतादृश्यो या या ललना अत्राऽभूवन तास्ता उत्तमाः सुलक्षणाः प्रशस्तयशस्काः प्रातःस्मरणीयाः सकलवाञ्छितफलदाय आसन् // 14 // शीलप्रभावान्महाग्निकुण्डोपि जलवदतिशीतलमभूत्तदुपरि सीतायाः ९-कथा__ यथा-पुरा रामपत्नी सीतां रावणो हत्वा लङ्कामनैषीत्तत्र षण्मासी यावत्सा तस्थौ। ततो युद्ध रावणं हत्वा सीतामयोध्यामनयत् / / तामन्तःपुरे तिष्ठन्तीमेकदा काचिदेका सपत्नी पर्यपृच्छद्यथा-हे सखि ! रावणः कीदृशोऽस्तीति मां कथय / तदीयं रूपं ज्ञातुं कौतुकं महन्मे वर्तते / सीतावदत-हे भगिनि ! मया कदापि तन्मुखं नाऽऽलोकि तत्कथं तद्रूपं वर्णयामि ? केवलं तस्य चरणावेव वीक्षितौ / तच्छ्रुत्वा सा तदैव पट्टिका रम्या लेखनसामग्रीश्च सर्वामानीय सीताने न्यस्तवती / जगाद च हे सखि ! अस्यां पट्टिकायां तस्य चरणावेव लिखित्वा दर्शय / सरलधीः सा सीता तस्यां रावणाऽधी विलिख्य सपत्ल्यै तस्यै ददौ / सा कराशया सपत्नी तां पट्टिकामादाय तत्र च पुष्पादिकं दत्त्वा रामचन्द्रमदर्शयज्जगाद च हे नाथ ! त्वं सदैव सीतां सती 2 कथयसि तद्गुणान प्रशंससि / सा तु प्रत्यहमित्वं तच्चरणो विलिख्य पुष्पादिना पूजयति / अथ तस्याः कथनेन रावणचरणदर्शनेन च रामस्य मनसि शङ्का जाता / पुनरेकस्यां रात्रौ रामो रूपान्तरेण नगरान्तर्नवनवचर्चा बुभुत्सुः प्रतिप्रतोलि गच्छन सर्वेषामालाप X // 129 // %XKARAN