________________ काममा 3 सूक्तमुक्तावल्या // 130 // 5KARXXXCHUT इत्थं लोकापवादमपगम्य संसारविरक्ता सती सीता चारित्रग्रहणोत्सुकाऽभूत, परं रामेण बहुधा निवारिताऽपि तस्मै सुतौ समर्म्य जयभूषणसाधुपार्श्वे चारित्रं गृहीत्वा सुप्रभासाध्वीसङ्घाटके निवसति स्म / समाधिना संयममाराध्य द्वादशे देवलोके द्वाविशतिसागरोपमायुष्कोऽच्युतेन्द्रो जज्ञे / ततश्युत्वा महाविदेहक्षेत्रे मानुष्यमवाप्य चारित्रम्परिपाल्य मोक्षं यास्यति / ईदृश्युत्तमा स्त्री पुण्यवतैव लभ्यते // अथ ४-संयोगवियागविषये-मालिनी-वृत्तम्प्रिय सखि ! प्रिय योगे उल्लसे नेत्र रंगे, हसित मुख शशी ज्यूं सर्व रोमाञ्च अङ्गे। कुच इक मुझ वैरी नम्रता जे न राखे, प्रिय मिलन समे जे अंतरो तेह दाखे // 15 // या कामिनी कान्तविलोकनेन नयनयुगलं सानन्दमुल्लासयति / यस्याश्चेषतमेरं मुखं शारदशर्वरीश इव शोभते। या च कान्त-16 प्रेक्षणवशात्पुलकं बहते, सा कामिनी सखी ब्रूते यथा-अयि सखि ! नूनमिमौ मामको कुचौ वैरिणौ भवतः / यतः प्रियालिङ्गनसमये पत्यो नम्रतां न कदाचिद् दधाते / भर्तुरङ्गसंयोगसमयेऽपि च व्यवधायको भवतः // 15 // अथ वियोगिनीलक्षणमाहदिन वरस समाणे रेणि कल्पान्त जाणे, हिमकर कदली जे ते जाला प्रमाणे / रसिककर शशी जे सूर स्यो सोइ लागे, प्रिय-विरह प्रियाने दु:ख स्यो तेन जागे / / 16 // RECER-CARRIOSIL