________________ 9 Re>>**** तमुच्चैरवदत-मो जर्जर ! मध्याह्नवेलाऽऽगता, तथापि तव निद्रावसानो नाऽभूत् कोऽत्र हेतुः 1 एतावतोपायेन स यदा नोत्तस्थौ, तदा तत्कर्णान्तिके भृशं चिरं मृदङ्गाद्यवादयत, इत्थं महता कष्टेन स समुत्थितवान् / तत्र समये तमपृच्छतु-हे जर्जर ! तव षण्मासादेकदापि नागता निद्रा परमद्य किं जातं यदीदृशी तवायाता ? इति राज्ञा पृष्टः सोऽवक्-तत्कारणं वक्तुं न शक्नोमि, तत्त सर्वथावाच्यमस्ति / अथ सत्रासं मुहुर्मुहुस्तेन पृष्टः सोऽवादीत-यथावद्यत्कारणं कथयामि तत्सावधानेन श्रयताम्-अद्य मध्यरात्रे राझी गवाक्षस्थितां हस्तिपक: करिशुण्डादण्डेन गजस्कन्धे समानिन्ये / ततो गजशालामागत्य चिरमनङ्गलीला विधाय पुनस्तथैव तां तत्र गवाक्षे समानीय मुमोच / स्वामिन् ! भवादृशां दाराणामीदृशमनाचारमालोक्य निजपुत्रवध्वा जारसेवादर्शनान्महती षण्मासतो या चिन्ता ममाऽऽसीत्सा तु तदैव माममुश्चत् / अतो ममेदृशी निद्रा | समागता अथैतदाकर्ण्य तत्कालमेव सेवकान् समादिशद्राजा-भोः सेवका! अद्यैव भवन्तस्तां राजी तं हस्तिपर्क तं दन्तिनश्च नगरे प्रतिमार्ग पटहं वादयन्तो वैभारगिरि नयत, सेवकैस्तथाकृते / पुरलोका राजानमेवमभ्यर्थितवन्तःहे नाथ ! अत्र दन्तिनः को दोषः? असौ सर्वथा निदोषः, अस्येदृशो दण्डः क्षम्यताम् / अथ सर्वेषामाग्रहेण दोष क्षान्त्वा तं परावर्तयितुं तत्र कमपि जनमषीत् / अथ स तत्रागत्य करिणं परावर्तयितुं नृपादेशमवदत् / तत्र समये गजपेनोक्तम्यदि नृप आवयोरप्यभयदानं ददीत तर्हि दन्तिनमप्येनमधः परावर्तयेयमिति तज्जनमुखातद्धस्तिपप्रार्थनां श्रुत्वा राजा तयोरप्यभयदानमदात् / अथ त्रयोऽपि ततो गिरिशिखरादधः परावर्तन्त / ततो नृपादेशात्करिणं तत्स्थान आलाने बबन्ध / परममोच्यौ तो स्वदेशानिष्कासितवान् / ** ** *