SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ न्ति च मामेव / इति चिन्तार्णवनिमग्नो जर्जरो मनागपि न निद्राति, नाऽश्नाति, न पिबति नैव च सौमनस्य प्रकाशयति / अथ प्रभाते जाते सा समुत्थाय निजपितरमाकार्य नैशिक वृत्तमशेषमवदत् / अथ रुदतीं पुत्रीमाश्वास्य सोजक् मोः सम्बन्धिन् ! त्वं वृद्धोऽसि तथापि मे पुत्रीं मुधा किङ्कलङ्कयसि ? अत्रान्तरे सकलजनसमक्षं साऽवादीत-एतावता मे सन्तोषो न भविष्यति / यदाह" अतथ्यो वा तथ्यो हरति महिमानं जनरवः " अतोऽहं लोकसमक्षमेतद्विषये दिव्यशुद्धि विधित्सामि / लोका ऊचुः कीदी शुद्धिचिकीर्षसि ? तयोक्तं-इहैव नगरे वाटिकायां भवानी देवी प्रत्यक्षफलदा वर्तते, सा मे सदसत्परीक्षां तत्कालमेव करिष्यति / अथैतद्वचसि सर्वैरङ्गीकृते सर्वेऽप्येवं जगदुः। यदियं निगदति तत्सत्यं चेदियं देवीचरणाधः प्रविश्य बहिरेष्यति / अन्यथा मध्ये मर्दिता तत्रैव प्राणान् हास्यति इत्युदीर्य सर्वे लोका देव्यन्तिके घेलुः / इतश्चेतसि नूपुरपण्डिता दध्यो-अहो ! सर्वेषां सन्निधौ यदि देवी पादतले मर्दिता स्यां तर्हि महती मेऽपकीविरुदेष्यति / अतः प्रागेव स्त्रीचरित्रं विधेयमिति ध्यात्वा तं जारपुरुषमेवमवीवदत-हे प्राणेश्वर ! अहमद्य लोकैः सह दिव्यं विधातुं देव्यन्तिके यानि तदा मार्वे प्रमत्तरूपं कुर्वता त्वयाऽहं कण्ठग्राहमालिङ्गनीयाऽवश्यमेव / अथ लोकैः सह तत्र चलिता तेन जारेण तथैव मार्गे तत्कण्ठे लग्नम्, तत्रावसरे लोकैः बलात्सा मोचिता। ॐ ततो देवीसमीपमागतां जनतां श्रावयन्नित्थमवादीत-हे मातः! त्वममीषां समक्षं तथ्यप्रकाशं कुरु / यद्यहं सत्यशीलाऽस्मि मार्गे च प्रमत्तपुंसा तथा भर्ता विना केनाप्यालिङ्गिता भुक्ता वा स्यांतहि मां निजचरणतलमध्यगतां पीलय विपरीते चमोचय / येनाऽहं कामुकेन श्वशुरेण मुधा कलङ्किता यथा शुद्धा भवेयमित्येतेषां पुरतस्तथा कुरु / अत्रावसरे पुरा जनैर्वारिताऽपि जल्पितवती भो मो लोका! यूयं मदुक्तं शृणुत-पुरापि सीताद्याः शीलवत्यः स्त्रिय ईदृशे लोकापवादे लग्नेज्नेकविधदिव्यमकृषत / अतोऽहमपि O 22
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy