SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कामगा३ सूक्तमुक्तावल्यां // 124 // लङ्कापतिः प्रतिवासुदेवो रावणो रामस्य शीलवती जायां सीतामपाहन्त / तेन दुष्कर्मणा तत्प्राणा राज्यं कुलश्च सकलं प्रणष्टम् / तथा हरिश्चन्द्रो राजा निजभार्यामपि नीचगृहे व्यकीणीत / स्वयमपि चाण्डालस्य जलवाहकोऽभूत् / एवं जगदेकवीराः पाण्डवा अपि घूते सुशीला पत्नी द्रौपदी हारितवन्तः / तथा त्रिभुवन विजयी सकललोकपालस्तद्वन्धुः कृष्णोऽपि तत्र विपदि पाण्डवान रक्षितवान् / किञ्च नलराजोऽपि निजप्रेयसी दमयन्तीमेकाकिनी वने मुक्तवान् स्वयमन्यत्र गतवांश्च / भो भो लोका ! ईदृशेष्वपि महापुरुषेषु यदीदृशा दोषा आपेतुस्तर्हि पामरजनानां का गणना ? // 9 // अथ ३-स्त्रीगुणदोष-विषये, उपजाति-वृत्तम्सुसीख आले प्रियचित्त चाले, जे सील पाले गृहचिंत टाले / दानादि जेणे गृहधर्म होई, ते गेहि नित्ये घर लक्ष्मि सोई॥१०॥ या कुलवधूरस्ति सा भर्तुः सदैव सानन्दयति, भर्तारं हिते नियोजयति, तथाऽऽजन्म शुद्धं शीलगुणं परिपालयति, गार्हस्थ्य धर्मश्च सम्बगवति, गृहकृत्ये च तत्परा तिष्ठति, गुरुजनानुपास्ते / ईदृशी गृहिणी यस्य भवति तस्यैव धन्यस्य गृहे लक्ष्मीरपि सुस्थिरा विलसति / चत्वारः पुमर्था अपि तत्र वर्धन्ते अतः सकलाभिललनाभिरीशीभिरेव भाव्यम् // 10 // अय स्त्रीदोष-विषयेभर्ता हण्यो जे पतिमारिकायें, नाख्यो नदीमा सुकुमालिकायें। सुदर्शन श्रेष्ठि सुशील राख्यो, ते आल देई अभयाय दाख्यो // 11 // // 124 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy