SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ AAMSABURBUBB3:3 शेकः / पनर्मनुष्याणान्तु का वार्ता ? अर्थतत्स्वरूपं विलोक्य गुणरागी कृष्णो हस्तिपकमपृच्छत्-कि भोः ! कथमग्रे हस्ती न चलति ? यूयमपि वस्त्रेण प्राणमवरुध्य कवं तिष्ठय ? अथ सोऽवदत-स्वामिन् ! मार्गे मृतो विकृतो दुर्गन्धिमयः श्वा तिप्रति / तदीयातिदुर्गन्धितः केऽप्यग्रे चलितुं न प्रभवन्ति / तच्छ्रुत्वा स्वयमेव हठागजम्ग्रे समानीय श्वान्तिके विपन्नधोदष्टिः कृष्णोऽवक-मो मो लोकाः ? एतस्य गुणान्कथं न गृह्णीथ ? सेवका ऊचुः-स्वामिन् ! वयमेतस्मिन्मेकमपि गणं न पश्यामः, किन्तु दोषानेव वीक्षामहे / अथ वासुदेवोऽवदत-अहो ! मोक्तिकश्रेणीव समुज्ज्वला दन्तावली शोभतेऽस्य शनः / अन्येऽपि विलसन्त्यस्मिन् सद्गुणास्तथापि यूयमेनमगुणं कथं वदथ ? / इत्थं गुणग्राही कृष्णस्तस्य दोषानपश्यन गुणानेव जग्राह / उचितमेव तदेतादृशां गुणिनां गुणग्राहित्वं / अथ स देवोऽपि प्रत्यक्षीभूय श्रीकृष्णं प्रणिपत्य संस्तुत्य च सौधर्मेन्द्रसभामागत्य श्रीकृष्णस्य यथावद्गुणं प्रशशंस / अत उत्तमेन पुंसा गुणग्राहिणा भाव्यं तथैव गुण्यपि यथा रूपसौभाग्यसम्पन्नाः, सत्वादिगुणशोभनाः / ते लोके विरला धीराः, श्रीरामसदृशा नराः // 8 // इह लोके गम-कृष्णसदृशा रूपसौभाग्यशौयौदार्याऽऽदिगुणैः शोभमानाः परगुणग्राहिणः सत्यप्रतिज्ञा विरला एव भवन्ति // 8 // अथ पुरुषदोषविषये-शार्दूलविक्रीडित-वृत्तम्लंकासामि हरन्ति राम तजि ते सीता भली जानकी, स्त्री वेची हरिचंद पाण्डवनृपे कृष्णा न राखी सकी। रात्रे छांडि निजप्रिया नलनृपे ए दोष मोटा भणी, जोवो उत्तम माहिं दोष गणना का बात बीजा तणी॥९॥ SSCRIKCARECORRsti
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy