________________ SCSRASRADHESIBSEBUSER देव-तत्त्वोपरि नमिविनम्योः १-कथानकम्तथाहि–प्रथमतीर्थङ्करस्य भगवतः श्रीमदादीश्वरप्रभो मिविनमिनामानौ द्वौ पालकपुत्रावभूताम् / यदा स प्रभुः प्रवजितुमचीकमत तदा सर्वेभ्यो भरतादिभ्य आत्मनः शतपुत्रेभ्यः प्रत्येकं पृथक् पृथक राज्यं दत्त्वा प्रववाज / तत्र समये तो पालकपुत्रौ प्रभोः पार्श्ववर्तिनौ नाऽभूताम्, केनापि कारणेन देशान्तरङ्गतवन्तौ / ततः कियत्कालानन्तरं समागतौ तौ भ्रातरौ तदावासे प्रभुमपश्यन्तौ लोकमेवं पप्रच्छतुः। किं भोः जगत्प्रभुं तातचरणं गृहे कथं न पश्यावः / किं कुत्रापि गतवानस्ति, इति तत्पृच्छामाकर्ण्य लोकैरभाणि-भोः प्रभुस्तु भरतादिभ्यः सकलेम्यो राज्यं दत्त्वा दीक्षामग्रहीत् / ततः पुनरेतौ पप्रच्छतुः-आवयो राज्य किं कृतम् ? लोकैरूचे स भगवान् इदानीं निष्परिग्रहतां दधानो जगत्पुनानो जीवान परिबोधयन् महीमण्डले विहरति / किञ्च शतेभ्य आत्मपुत्रेभ्यो यदा राज्य विततार, तदा युवाभ्यामपि राज्यं दत्तवान् भगवानित्यपि नैव विदाकुमों वयम् / साम्प्रतं तु भगवान् न कस्मै किमपि दातुं दापयितुं वा प्रभवति / न करेमीत्यादिशास्त्रप्रतिषेधात् / अतो युवामिदानीं ज्यायांसं वान्धवं भरतम्प्रति गत्वा सर्व बृताम् / तमेव याचेथाम् / तं विनाऽन्यः कर्तुं न शक्नोति / इत्यादिलोकोक्तिं निशम्य ताभ्यामेवमुक्तम् ! भो लोकाः ! आवां तु पितरमेव याचेवहि, तदन्यं कदापि नेति सत्यं जानीत / यहि स प्रभू राज्यं दास्यति, तदैव ग्रहील्याव आवाम् / इत्यवधार्य तौ द्वावपि भ्रातरौ यत्र भगवान् विचरनासीत् तत्र ययतुः / तत्र गत्वा प्रभुं भक्त्या वन्दित्वा सविनयं तम्प्रति तो राज्यं ययाचाते / भगवानपि तयोर्याचनं श्रुत्वा मौनं समाश्रितवान्, तद्विषये मनागपि नोक्तवान कुत्राप्यन्यत्र स प्रभुर्विजहार / तावपि भ्रातरौ श्रीभगवता सहैव चेलतुः / अथ तावुभौ नमिविनमिनामानौ बान्धवो येन येन पथा भगवान् विजहार,