________________ FACEOUSAREECEMBER तस्थौ, तदा तदूपकटाक्षवीक्षणमृदुहासादिहावभावैः समुद्भूतमदनोद्रेकः स तामयाचत रतिम् / अथ कामवशङ्गतं तमवादीत्साहे त्रिपुरहर ! अहं त्वां सेविष्ये / परमेकदा कर शिरसि दचा, तथैकपाणि कटिप्रदेशे निधाय स्वनृत्यं मां दर्शय / तत्रावसरे रतिलोभवशातपस्यामपि त्यक्त्वा तेन तदप्यङ्गीचक्रे / अहो ! तर्हि संसारे साधारणस्य पुरुषस्य का गतिः ? अतः कामजयोऽतीव कठिनोऽस्ति / य एनं जयति स एवात्मकल्याणं विधातुमर्हति नाऽन्ये इत्येवपरमार्थः / अथ कन्दपोन्मादविषये मालिनी-वृत्ते-- नल नृप दमयन्ती देखि चारित्र-चाले, अरहन रहनेमी ते तपस्या विटाले / चरमजिन-मुनी जे चेलणा रूप मोहे, मयण रस व्यथाना एह उन्माद सोहे // 5 // यथा गृहीतसंयमस्यापि नलराजर्षेः साची दमयन्ती व्यालोक्य मनो विव्यथे / यथा वा श्रीनेमिनाथस्य भगवतो भ्राता रथनेमिमुनिः कृतकायोत्सर्गध्यानो राजीमत्याः संयमिन्या अनावृतमङ्गमालोक्य ध्यानतो व्यरंस्त / एवं वीरस्य भगवतोऽन्तेवासिनः संयमधारिणो मुनयोऽपि श्रेणिकराजपत्नीचेल्लणारूपदर्शनाद् व्यामुह्यन् / अहो! प्रादुर्भुते कन्दर्प स्त्रीदर्शनाघल्लोकानां मनांसि क्षुभ्यन्ति स एव कन्दर्पोन्मादोऽवगन्तव्यः // 5 // अथ दमयन्तीविलोकनाचलचित्तस्य नलराजर्षेः ३-कथानकम्तथाहि-नैषधाभिधे नगरे नैषधो नाम राजाऽस्ति / तस्य च नल-कूबरनामानौ पुत्रावभूताम् / अथ ज्ञातसंसारासारो राजा FRIBRARIEOECHECK