________________ एकमुक्कावल्यां // 121 // तथाऽस्यापि शब्दादिविषयाः पश्चान्नानीव विद्यन्ते / यथा मृगारातेः पुरतो मृगादयो निस्तेजरकास्तद्वशे तिष्ठन्ति तथास्य मदनस्याग्रेऽमी जीवा गतबलास्तद्वश्यतां यान्ति / अस्याऽमोघमत्रं तत्त्वविदः स्त्रियमेव कथयन्ति / कामो हि रमणीशत्रण देवान् धीरान् योगिनोऽपि जिगाय / एष कातरैविषयलुब्धैः कदापि न जीयते, किन्तु शौर्यवद्भिरेव तत्त्ववेदिभिर्जेतुं शक्यते // 2 // नान्यैर्देवादिभिरपि तदेव कथयति / मालिनी-वृत्ते-मनमय जगमाहें दुर्जयी जे सदापि, त्रिभुवनसुरराजी जास शस्त्रे सतापी / जलजविधि उपासे वार्धिजा विष्णु सेवे, हर हिमगिरिजाने जण अर्धाङ्गदेवे // 3 // इह त्रिभुवने कामो हि सर्वेषामजय्यो भाति / एष त्रिदशानपि लीलया निजवश्यं विधाय विषयातुरानकरोत् / यथा हरिहरादयोऽपि मदनजिताः कान्ताः सिविरे // 3 // तदेव दर्श्यते / शार्दूलविक्रीडित-वृत्तेभिल्लीभाव छल्यो महेश उमया जे काम रागे करी, पुत्री देखि चल्यो चतुर्मुख हरी आहेलिका आदरी। इन्द्र गौतमनी त्रिया विलसिने संभोग ते ओलव्या, कामे एम महंत देव जग जे ते भोलव्या रोलव्या // 4 ___ हरोऽप्येकदा तपस्यां विहाय वनेचरीमालोक्य तस्यामेव रिरंसामुवाह / विधाता निजपुत्रीं विलोक्य स्मरपारतन्त्र्यमनुभवन् तामन्वधावत् / हरिरपि गोपीभी रेमे, देवेन्द्र आहेलिकायै गौतमपत्न्यै लुलमे, इत्थं महान्तो देवा अपि तश्या अभवन् // 4 // अथ चनेचरीं विलोक्य विषयसुखप्रार्थयितुः हरस्य २-कथाएकदामहादेवो वने तपस्यमासीत्तत्सज्ज्ञानध्यानादिपरीक्षाकृते चातीवसौन्दर्यरूपं विभ्राणा गिरिजा वनेचरीवेषेण तत्पुर आगत्य CA- GRECEBOX // 121 //