________________ कुमारप्रधानयजः पौरजनैश्च सह वीरप्रभोर्वन्दनार्थ तत्रामात् / अथो दूरादेव समवसरणमालोक्य खड्गच्छत्रचामरादीनिराजचिन्हानि सोऽत्यजत / अथ तत्र समक्सरणे समागतो नृपः प्रभु त्रिप्रदक्षिणीकृत्य समभिवन्द्याऽष्टोत्तरसहस्रकाव्यैः संस्तुत्य स्वोचितस्थानके समुपाविशत् / देशनाणतो नन्दिषेणेन संसारममुमसारमबोधि / देशनान्ते च वीरप्रभुमभिवन्ध स्त्रालयमागत्य महवाग्रहेण मातापित्रोः पत्नीनाश्चादेश लात्वा वीरान्तिकं दीक्षार्थी स आमात् / तत्रावसरे व्योमवागजायत यथा-हे नन्दिषेण / तवेदानी भोग्यकर्माण्यवशिष्यन्ते तानि मुबध तदन्ते चारित्रमादेयमिति / परमसौ तामप्यगगयन् तदैव भगवदन्तिके दीक्षामग्रहीत / ततो भाविवशात्कालान्तरेणाऽज्ञानतः सोऽन्यदा गोचर्यै गणिकागेहं प्राविशत् / तत्र च प्राक्तनभोग्यकर्मोदयाद् द्वादशवर्षाणि स्थित्वा तां भुञ्जानः कर्मक्षयमकरोत, तदनु तां विहाय स्वात्मश्रेयोऽपाधयत् / अहो ! मदनरावल्यं कीदृगस्ति यदीदृशमपि साहसिक स्ववशमकरोत्तहींतरेषां का वार्ता ? अतो विषयतो दूरमेव स्थेयं श्रेयोऽर्थिभिः सकलैरिति / एतत्कथानकमत्रैवाऽर्थवर्गे 16 नन्दिषेणतपःप्रबन्धे लिखितमस्ति तत्रैव विशदतयावलोकनीयमिति, अत्र तु प्रसङ्गतः संक्षेपेणैवाऽदर्शि / अथ १-काम-विषये-उपजाति-छन्द:कन्दर्पपश्चाननतेज आगे, कुरंग जेवा जग जीव लागे / स्त्री शस्त्र लेई जग जे विदीता, जे एण देवा जनवृन्द जीता / / 2 // अस्मिन् भवारण्य क्लीयानतो समस पञ्चानन व दुर्जयो विलसति / सिंहस्य यथा चत्वारो हस्ता मुखश्च पञ्चमस्ति