________________ सूक्तमुक्तावल्या॥११८॥ अथ 21 लज्जा-विषयेमिज वचन निवाहे वाजि ज्यूं वाजि चाले, व्रत तप कुलरीते मात ज्यूं लाज पाले। सकल गुण सुहावे लाज थी भावदेवे, व्रत नियम धर्यो जे भाइ लज्जा प्रभावे // 34 // इह लोके स एव श्लाघ्यो यो हि स्ववचनं नैत्येन पाजयति / किञ्च सुशिक्षिताश्ववत्सन्मार्ग एव सदा चलति / कुलस्य मर्यादा व्रतादिकश्चानुसरति / यथा कश्चन भावदेवनामा लोकलाजाभिया भवदेवेन भ्रात्रा सह दीक्षा लात्वा व्रतनियमादिकं सम्यगवालयत् / इत्थं लज्जयाऽपि शुभकार्य सिध्यति तस्मात्सता सदैवात्मनि सुधिया लज्जा कार्यैव // 34 // अथ लज्जया प्रव्रजितयोर्भवदेवभावदेवयोत्रिोः २२-कथातथाहि-सुग्रीवनाम्नि नगरे भवदेवभावदेवनामानौ भ्रातरावभूतां, तयोर्मध्ये ज्यायान् भवदेवः प्रबजितोऽभवत् / स चैकदा तत्रैव नगरे मुनिभिः सह विहरबागात् / स गोचरीकृते नगरे भ्राम्यन् भ्रातुर्विवाहसमारोहमपश्यत् / तत्राऽऽगतं बन्धुमालोक्य भावदेवस्तत्संसुखमेत्य भक्तिस्नेहाभ्यामविकं प्रत्यलाभवत् / तद्वोढुमशक्तं भवदेवमुनि मत्वा सोऽवदत्-हे बन्धो ! एतावद्वहनेन ते क्लेशः स्यादतो ममापि पात्रादिकं देहि यच्चस्थाने सुखेन तन्नेष्यामि / इत्थं भ्रात्राम्यर्थितः पात्रादिकं तस्मै ददौ ततो द्वापि भ्रातरौ चेलतुः / समीपमागच्छन्तौ तौ विलोक्याञ्ज्ये कियन्तः साधवस्तदभिमुखमागत्य जगदुर-अहो ! न्योऽसि यदद्य नवपरिणीतमपि भ्रातरं प्रतियोध्य साबुमकृयाः / तदाकार्य मावदेवो मनसि दयो-अहो ! किं कर्त्तयम् ? यदीतो गृह यामि वहिं में / 118 //