SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ दवा गृहमागत्य वहिमशीशमत् / अथाऽन्यदा राज्ञी स्नानानुलेपनादिकं विधाय वेणी धूपयन्ती बभूव / तस्मिनवसरे स कुतश्चिदेत्य राज्याः शिरसि धूम विलोक्य झटिति तत्र धूलि प्रक्षिप्तवान् / तेन कर्मणाऽयोग्योऽयमिति मत्वा राजा तं निष्कासितवान् / अतो हे नराः ! दशो मूर्खः सदा सर्वैरवज्ञायते / अतो वच्मि-सदा सर्वैः परमार्थ विदित्वा तदुचितं विधेयम् / शैशवे सर्वैरेव विद्याभ्यासे यतितव्यम, अन्यथा यावज्जीव मूर्खाः सन्तः क्लिश्यन्ति / अथ पुनरपि मुर्खतोपरि कपिसुगृहिपक्षिणोः २१-कथायथा-कदाचित्कुत्रचिद्वने शीतबाधया वेपमानं वानरमालोक्य कृतनीडस्था काचन सुगृही-पक्षिणी जगाददो हत्था दो पाउरा, दो लोयण दो कन्न / थर थर कंपे देहड़ी, कर घर रखवा तन्न // 1 // अपि चद्वौ हस्तौ द्वौ सुपादौ च, दृश्यते पुरुषाकृतिः / शीतभीतिहरं मूढ !, गृहं किन्न करोषि भोः ? // 2 // इत्यादि सुगृहिपक्षिण्योक्तमाकर्ण्य सञ्जातरोषः स कपिस्तदैव समुत्प्लुत्य तद्गृहममाक्षीत् / तदानीं तद्भीत्या नश्यन्ती सा तेनेत्थं भणिता-सूचीमुखी दुराचारी, रेरे पण्डितमानिनि ! / असमर्यो गृहारम्भे, समर्थो गृहभञ्जने // 3 // पारे रण्डे ! त्वं मां मूर्खमशक्तमवेदीस्तत्फलं पश्य-अहो ! मूर्खाणां हितोपदेशोऽपि सतामनाय भवति / अत उक्तम् उपदेशो न दातव्यो, यादृशे तादृशे जने / पश्य वानरमखेंण, सुगृही निर्गही कृतः // 4 // अतो वच्मि सद्भिरयोग्याय हितमपि नोपदेष्टव्यम् / यतो मुखोपदेशस्तेषामुपदेष्ट्रणामेवानर्थाय जायते /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy