________________ PCॐKARECRKECK अहो ! मूर्खश्चातुर्यभाषितरहस्यं किमपि न जानाति / अवसरोचितमुत्तरं न कर्तुं शक्नोति परेषां शिक्षणमपि तस्मै नरोचते / यथा कश्चन महामूखों राज्ञः शिरसि धूलिमक्षिफ्त / यथा वा सुनिका पक्षिणी कश्चन वानरं हितमुपादिशत् / तदा स मूर्खस्तस्या आलयोन्मूलनमारोदवधीच ताम् / हितकारिणं सज्जनमपि मूर्ख एवमेव कुरुते एतदेव मूर्खदृष्टान्तेन स्पष्टीकरोति // 33 // अथ मूर्खतोपरि वणिक्पुत्रस्य २०-कथाकश्चिदेको वणिकपुत्रो जन्मतो महामूर्ख आसीत्कस्यापि हितोपदेशं न मन्यते / वस्तुनः सारासारतामपि नैव वेत्ति / सदैव | निरङ्कुशो यथेच्छ जल्पन्कदाचिदमकदाचित्कलहेन दिनमतिवाहयति / स चैकदा मात्रै शिक्षितः भोः पुत्र ! सदा सर्वोच्चैराक्रोशता त्वया गन्तव्यम् / तथा सति यत्र तत्र समुपविष्टा हिसाः दुर्बला वा जीवा मार्गतोऽन्यत्र यास्यन्ति / ततःप्रभृति सर्वत्र तथैव कुर्वन् स ब्रजति / अथैकदा कोऽपि व्यावो बहून् पक्षिणः समवरुध्य क्वचिल्लीनस्तस्थिवान् / तावदुबैश्वीकारं कुर्वन् स मूर्खस्तत्राऽऽययौ / तदीयचीत्काररवमाकर्ण्य ते पक्षिणो हुत्मेकदेव समुड्डीय पलायन्त / तदा क्रुद्धोव्याधस्तं मूर्खमधिकं जपान / अथ तं मूर्ख विदित्वा स एवमशिवयत्-रे मूर्ख ! वं सर्वत्र मौनमाधाय व्रज, यत्र यत्र यासि प्रच्छन्न तिष्ठ / इत्यं शिक्षितो बहुप्रार्थनया मुक्तः स कचित्तटाकमागत्य चौखल्लीनस्तस्थौ / अथैनं वीक्षमाणः प्रत्यहमपहृतक्सनः कश्चिद्रजकचौरधिया तं गृहीत्वा बताडयत् / असावपि मतिविकलं मत्वा तमत्यजदमदच-रे मूर्ख ! एवं कदापि कुत्रापि मा तिष्ठ। यत्र कुत्रच त्वं माहि तत्र त्वया स्वल्पं भवत्विति वाच्यम् / अथैतच्छिवामभ्यसको चलन कस्यचिमगरस्य समीपमागत्याऽतिष्ठरवावसरे हालिकाः शुभमुहूर्ने शुम