SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विषयक्रमसंग्रहः-शार्दूलविक्रीडितछन्दसितत्त्वज्ञान 1 मनुष्य 2 सज्जनगुणा 3 न्याय 4 प्रतिज्ञा ५क्षमाः 6, चित्तायं 7 च कुलं 8 विवेक 9 विनयौ 10 विद्यो 11 पकारो 12 धमाः 13 / दान 14 क्रोध 15 दया 16 दितोष 17 विषयाः 18 त्याज्यप्रमादस्तथा 19, साधुश्रावकधर्मवर्गविषये ज्ञेयाः प्रसंगादमी 20-21 // 2 // अत्रैतस्याधिकारवाचकस्य पद्यस्य सुगमत्वान्नो टीका कृतेत्यवसेयं विद्वद्वयः। धर्मार्थकाममोक्षधर्गचतुष्टयेन समलङ्कतेयं सूक्त-मुक्तावली भव्यानाम्, मानुष्यत्वसफलीकृते महीयसी साहाय्यभूता वरीवर्तते / यवृत्तम् उपजातिछन्दसित्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य / सत्रापि धर्म प्रवरं वदन्ति, नतं विना यद् भवतोऽर्थकामो॥ इति धर्मस्य प्राधान्यात्, प्रथमं धर्ममुपक्रम्य देवगुरुधर्मतत्त्वादिक्रमेण तदुच्यते /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy