________________ मुक्तावली स्रग्धराछन्दसिकैवल्यज्ञानयोगादनुभवनगतान् रूप्यरूप्यादिभावान्, पश्यन्तं पाणियाताऽऽमलकमिव चरस्थूलसूक्ष्मप्रभेदान् / चातुष्षष्टीन्द्रजुष्टं प्रणतसुरनराऽशेषविघ्नोपशाम, नाम नाम दयाब्धि भवजलधितरि त्रैशलेयं जिनेन्द्रम् // 1 // गीतिछन्दसिज्ञानावरणकर्माष्ट-निर्मूलकरी सकलार्थदी वाणीम् / श्रुतसागरपारगता, सकलागमबोधदायिनीं वन्दे // 2 // (युग्मम् ) ___मालिनीछन्दसिनिखिलनिगमनिष्ठं शब्दशास्त्रे पटिष्ठम् , स्वपरसमयविज्ञं श्रीलराजेन्द्रसूरिम् / सकलसुगमबुद्ध्यै सम्प्रणम्य प्रकुर्वे, ललितसरलगयेः सूक्त-मुक्तावली ताम् // 3 // // 1 //