SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ला बहुमूल्यं कर्णाभरणं पर्णवी टिकायां निधाय तस्मै ददौ / स तां लात्वा तस्यै चाशि ददानः प्रतस्थे / बहिरागतः मुक्कावल्या-द स वीटिकां गुर्वी ज्ञात्वा समुद्घाटितवान् / तत्र प्रोज्ज्वलद्रत्नं महाहं निरीक्ष्य पुनस्तस्या अन्तिकमाजगाम तदैवमभाषत "जे पण सुवन्नह रयण की चुन्नह, माहिं मेल्यो फोफलवन्नह / अवर राय जो माणू सोल्लह, तोहि न पहुंचे भीमर्तयोल्लह " // 1 // इति गाथां पठित्वा तदैव स प्रतिज्ञामकरोत-यदद्यप्रभृति भीमाशाहश्रेष्ठिनं विना कमप्यन्यं न याचिष्ये, इत्थं तत्कीर्तिः सर्वास दिक्ष प्रससार / एवं स्वकीर्तिपताकाप्रसारणेच्छावद्भिः सज्जनैरन्यैरपि तथाचरणीयं यथा तस्येव सुकीर्तिः सर्वत्र लोके प्रथेत / अथ १८-मंत्रि-विषयेसकल व्यसन वारे स्वामि सूं भक्ति धारे, स्वपरहित वधारे राजना काज सारे। अनय नय विचारे क्षुद्रता दूर वारे, निज सुत जिम धारे राज्य-लक्ष्मी वधारे // 32 // कीदशेन प्रधानेन भाव्यमित्युपदिशति-सन्त्यक्तसप्तव्यसनकः, स्वस्वामिभक्तः, स्वस्य परेषाञ्च हितचिन्तको, राज्यकार्यकरणे दक्षिणः, योऽन्यायं कदापि कर्तुं नाईति, सदाचारनिरतः, पुत्रार्थ पितेव,सदैव सर्वतो राज्यलक्ष्मी वर्धयेत, प्रजाश्च पालयेदीदुग्गुणविशिष्ट एव प्रधानतामहति यथाऽभयकुमारादिरभूत् / / ____ अथ प्रधानपदे धीमतोऽभयकुमारमन्त्रिणः १८-कथायथा-राजगृहनगरे राजा प्रसेनजितो वर्तते। स एकदा शतपुत्राणां मध्ये परीक्षया श्रेणिक राज्याई मत्वाऽस्य कोऽप्यनिष्ट BRUNSEX BREARSHARERAKHNAAMS 113 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy