________________ HEARRORK निजप्रियया स्त्रिया वियुक्तोऽभूत् 5, वेश्यागमनव्यसनाद्रवीभूय कृतपुन्याभिधः श्रेष्ठो महादुःखी बभूव 6, परस्त्रीलाम्पट्यव्यसनाद्रावणश्चतुर्थनरकवासी जज्ञे 7, अत एतानि सप्तव्यसनानि दूरतः परिहर्तव्यानि श्रेयोऽर्थिभिः सकलैभव्यजनैरपि // 30 // अथ १७-कीर्ति-विषये, मालिनी-छन्दसिदिशि दिशि पसरन्ती चन्द्रमा ज्योति जैसी, श्रवण सुनत लागे जाण मीठी सुधा सी। निशिदिन जन गाये राम राजिंद जेवी, इणि कलि बहु पुण्ये पामिये कीर्ति एवी // 31 // इह संसारे चन्द्रकलेव समुज्ज्वला, सकलाशाप्रसृता रामचन्द्रस्येव दिवानिशं लोकैर्गीयमाना सुकीर्तिः पुण्यवतामेव समुद्धवति / ईदृशीं सुकीर्ति भीमाशाहमहेभ्यस्तत्पत्नी च जनयामास / अथ सुकीर्तिविषये भीमाशाहस्य १७-कथानकम्__ यथा कश्चिद्धीमाशाहनामा वणिक्कुबेर इव समृद्धिमान सदैव दानधर्म वितनुते / भट्टभोजकाद्यर्थियो यथेच्छ द्रव्यादिकं ददाति / इत्थं सर्वत्र प्रसृतां तत्कीर्तिमाकर्ण्य कश्चिदेकचारणस्तत्रागात्तमागतं वीक्ष्य तत्सेवकोजदत् / मोश्चारण ! श्रेष्ठो ग्रामान्तरे तिष्ठति / तद्वचसान्तर्विद्यमानः स दध्यो श्रेष्ठी यदि न मिलितलाई तत्पनीमेव मिलेपम् / सा कीशो वर्तते तदपि ज्ञास्यामि, इति विमृश्य श्रेष्ठिने शुभाशिर्ष वदस्तदङ्गणे समेत्य तस्थौ तद्भार्यया दापितासने स उाविशत् / या तद्घोटकी तस्या अपनवणादिकमदापयत् / अथ मादरेण तं चारण मिष्टान सम्मोज्य तत्पनी तमेवं जगाद सम्पति श्रेष्ठी गृहे नास्ति, यदागमिष्यति तदा त्वां सत्करिष्यति / तावदहं ते पर्णवीटिकां वितरामि तां सहर्षेण गृहाण चारणोऽवददेवमस्तु / अथ सा सुरवजटित