SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सूक्त मवयः२ मुक्कावल्या- मियाय / हे प्राणिनः! पश्यत, संयतिनामाऽसौ नरपतिराखेटकत्यागेन मोक्षमाप्तवान् / असाविव मृगयां विहायान्यपि मोक्षश्रियं लभन्ताम् / - अथ १६-परस्त्रीगमन-विषये-चोपाईस्वर्गसांख्य भाण जो मन आशा, छांडे तो परनारि विलासा। जेण एण निज जन्म दुःख ए, सर्वथा न परलोक सुक्ख ए॥२९॥ भो लोका ! यदि यूयं स्वर्गीयसुख पन्ततिमभिलपथ तर्हि पादारागमनं स्वप्नेऽपि नो चिन्तत / यो हि परदारान् वाञ्छति स पापीयानस्मिन्नेव लोके यावज्जीवं दुःखं भुङ्क्ते परत्र च दुर्गतिमुपैति / तथाहि-त्रिभुवनविजेतापि दशाननः परदारारिरंमार्थी भूत्वा सीतामपहृत्य लङ्कामनैषीत् / तदनु तेन पापेन तस्य दशाननानि रणाङ्गणे रामेग छिन्नानि / मृतः संश्चतुर्थ नरकं ययौ // 29 // अथैकेन श्लोकेनैतत्सप्तव्यसनवतां यजातं तदाह-शार्दूलविक्रीडित छन्दसिजूआ ग्वेलण पाण्डवा वन भमे मद्ये बली द्वारिका, मांसे श्रेणिक नारकी दुख लहे बांध्या न के चौरिके / आखेटे दशरत्य पुत्र विरही केवन्न वेश्या घरे, लंका स्वामि परत्रिया रसरमे जे ए तजे ते तरे // 30 // द्यूतव्यसनात्पश्चापि पाण्डवा द्वादशवर्षाणि वने न्यवात्सुः 1, मद्यगनव्यसनतो द्वारिकापुरी सलोका सपरिच्छदा सन्दग्धा 2, मांसाशनव्यसनाच्छ्रेणिको नृपो नरकम्प्राप३, चौर्यव्यसनतो रोहिणोनामा प्रसिद्धो महाचौरो निगृहीतः४, आखेटकव्यसनाद्रामो // 112 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy