________________ सक्त मुक्तावल्या ARRESEARCH नसि खेदमकरोत् / यद्गुरुस्खीनस्मानेकदैव दुष्करदानेन बभाषे / यः पुनरद्यापि निजस्वभावं नाऽत्यजत्तस्य महाकायस्य शकडालमन्त्रिपुत्रस्य दुष्करकारं त्रिवारं ददौ / अर्थतज्ज्ञात्वा गुरुस्तमाचख्यौ भो महानुभाव ! त्वं कथं खिद्यसे ? मया यदुक्तं तत्सम्यगेव / यद्भवन्तस्त्रयोऽपि यद्दष्करश्चक्रुः, तदेकेनैव तेन चक्रे / तथाहि___या तत्र चित्रशाला तां कूपभारवटं जानीहि, कुत एतत्-यस्यां परितश्चतुरशीतिसंभोगासनचित्राणि पश्यन्नप्यसौ किश्चिदपि मनोविकृति नाप / पुनर्या गणिका सा विषमा भुजङ्गी तत्सानिध्येऽपि कदापि तथाऽसौ न दष्टः। यश्चाऽसौ द्विसन्ध्यमतिसरस षड्रसमाहारमकृत तमेव सिंहमवेहि / इत्थं गुरुणा तत्कारणे निगदितेऽपि सिंहगुहावासी तस्मिन् मत्सरतां न जहो / यदनेन किं दुष्करं चक्रे ? मयापि तल्लघुभगिन्या उपकोशावेश्याया गृहे चतुर्मासी करिष्यते। अथाषाढ चतुर्मास्यामागतायां सिंहगुहावासी गुरुम्प्रत्यवदत्-मो गुरो! अहमपि वेश्यागृहे चातुर्मासिकी स्थितिश्चिकीर्षामि, अनुज्ञांददस्व, तच्छृण्वन्नपि गुरुमौनमाश्रयत् / तदनु गुर्वाज्ञां विनैव स मुनिरुपकोशावेश्यालयं प्रत्यचलत् / तत्रावसरेट्टालिकायां स्थिता सा वेश्या तमायान्तं विलोक्य तदाकृत्या विदाचक्रे / यदसौ स्थलिभद्रस्पर्धयात्रागच्छति परमस्य पूर्व परीक्षा क्रियेत चेदरमिति यावद्विमृशति, तावद् द्वारि समागतः स उच्चैर्धर्मलाभमवदत् / तच्छ्त्वा तयोक्तं भो मुने / अत्र धर्मलाभो नाऽपेक्ष्यते किन्त्वर्थलाभ एवेत्याकर्ण्य स तन्मुखचन्द्रं वीक्ष्य मनसि विकृतिमुद्भावयन्नवोचत / अयि लावण्यवारिधे ! त्वं कीदृशमर्थमीहसे 1 ते प्रकाशं वद तयोक्तं रत्नकम्बलं वाञ्छामि / मुनिनोक्तं तत्कुत्र लभ्यते ? तयोक्तं तदत्र न मिलति / नेपालदेशे मवादृशे मुनये राजा सपादलक्षमूल्यं तद्वितरति / तवापि मया सह रिंसा चेत्तत्र याहि, रत्नकम्बलमानीय मे देहि / अथैतदाकर्ण्य सिंहगुहावासी साधुश्चातुर्मास्येऽपि महता कष्टेन नेपालराजपाचम