SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ ( कूपोपरि दत्तकाष्ठे) स्थित्वा चतुर्मासं कुर्विति तृतीयशिष्यमादिष्टवन्तः। सर्पविलोपरि चतुर्मासं तिष्ठेति चतुर्थमाज्ञप्तवन्तः / अथ गुर्वाज्ञया ते चत्वारस्तत्र तत्र ययुः / राजानं मिलित्वा समेष्यामीति पुरा स तां वेश्यामुक्तवान् / साम्प्रतं गुरुनियोगतः स्थूलिभद्रमुनिर्वेश्यागारमाययौ / तमागतं वीक्ष्य चिरादुत्कण्ठिता सा गणिका धनागममवाप्य मयूरीव नितरां मुमुदे सादरं चित्रशालायां न्यवासयत् / अथ सा मुनिवेषं त्यक्तुं तमधिकं प्रार्थितवती परं दृढात्मा स नैवाऽमुञ्चत् / विषयभोगाय बहुधाज्यतत, हावभावादिना तमलोभयत, परं वशीकृतेन्द्रियवर्गः स तामूचे सार्द्धत्रिहस्तदूरे तिष्ठन्ती यदीच्छामुत्पादयिष्यसि तहि त्वां सेविष्ये नाऽन्यथेति निगद्य पुष्करपलाशवनिर्लिप्तः स तद्गृहे चतुर्मासं तस्थिवान् / अथ सा वेश्या प्रतिसन्ध्यं नवं नवं महापुष्टिकरं मदनोदीप्तिकरमाहारं भोजयन्ती नानाविधहावभावं वितन्वती कटाक्षयन्ती तन्मनश्चालनपरासीत, परं मनागपि तन्मनश्चाश्चल्यं न प्राप। मेरुमिव निश्चलं तं वीक्ष्य सा चकिता जाता जगाद च अहो ! सैवेयं चित्रशाला तान्येव चित्रितानि चतुरशीतिसम्मोगाऽऽसनानि / स एवाऽसौ यः पुरा वारितोऽपि क्षणं मां न त्यक्तुमिच्छति स्म / सम्प्रति मयैवमर्थितोऽपि मदनतरूं संयमकुठारेण समूलमुच्छ्यि मेरोरप्यधिकं मनःस्थैर्य प्रकटयते / अथ चमत्कृता सा कोशा वेश्या तदुपदेशतः शुद्धा श्राविका जाता द्वादशवतान्याददे। अथ चतुर्मासानन्तरं तस्या आज्ञया स्थूलिभद्रमुनिवन्तिकमाजगाम / गुरुस्तमायान्तं विलोक्य तदभिमुखमेत्य वारत्रयं दुष्करकारमदात् / तदनु द्वितीयः सिंहगहरवासी चतुर्मासोपवासी शिष्य आगात् / तस्मै सकृद्दष्करवादं दत्वा मुखशातमपृच्छत् / तथा कुपोपरि तिष्ठन् कृतचतुर्मासोपवासस्तृतीय आगतस्तमप्येकवारं दुष्करकारदानेन सच्चक्रे / एवं सर्पबिलोपरि चतुर्मासी स्थित्वा समागतञ्चतुर्थशिष्यमप्येकवारं दुष्कर इत्युच्चार्य भावितवान् / अथ मिथो मिलितेषु चतुर्पु स्थूलिभद्रस्पर्धालुः सिंहगुहावासी मुनिर्म 2%85 XERRRRRRRRRCH
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy