________________ ACCOMPERIESKCE तद्वचसा सर्वे तदत्यजन् परं भवितव्यप्राबल्यादेकदा शाम्बप्रद्युम्नादयः काननक्रीडाविधातुमगुस्तत्र मद्यगन्धमासाद्य तत्र गत्वा ते सर्वे यथेच्छमदिरामपिबन् / तदाचिरादेव मद्योष्मणा सदसद्विवेकशून्याः प्रमतास्ते सर्वे यत्र कुत्र भ्राम्यन्तः समीपे तफ्स्यन्तं दैपायनमृषिमद्राक्षुः / तदा ते सर्वे द्वारिकाविनाशकं तदन्तिकमागत्य बहुधा तमुपद्रोतुं लग्नाः केवन मुष्टिना कियन्तो लोष्टादिभिरताडयन / ततस्ते लोकैनिवारिता ऋषि मुमुचुस्तदनु प्रकोपितः स निदानं कृत्वा मृत्वाऽग्निकुमारोऽभवत् / ततस्तरं स्मरन् सलोकां द्वारिका दग्धुं प्रावर्तत / परं ततो भीताः सर्वे लोका अखिलेऽपि पुरे प्रतिगृहमाचाम्लमारेमिरे / तदाम्बिलतप:प्रभावतो द्वादशवर्षाणि यावत्तां दग्धुं नाऽशक्नोत, ततोऽवश्यं भाव्यत्वात्सर्वे तत्तपस्तत्वजुः / यथा सुभूमचक्रवर्तिनश्चर्मरत्नमेकदैव तदीयदर्दिष्टोदयात्सकला देवा अत्यजस्तथा तदैवाऽवसरमासाद्य सोऽग्निकुमारस्तां पुरी कृष्णबलभद्रौ विमा सकलचराचरप्राणिसहितामदहत्तत्राऽवसरे ये दीक्षाभिलाषिणस्तानप्पमुश्चत् / सर्वाणि भवनानि सर्वाः सम्पदः सोऽग्निरूपेण भस्मसाचके सर्वमेतत्सुरापानव्यसनादजायत / मद्यपास्तत्कालमेव तत्पारवश्यङ्गता विवेकविकला अपेयं पिबन्ति, अपाच्य निगदन्ति, अकार्यमाचरन्ति, किं पहना तत्पानेन महान्तोऽपि नरा अधमा भवन्ति / अतो मद्यमपेयमेव सदा सर्वेषामिति सर्वे विदार्वन्तु / ___अथ १४-वेश्याव्यसन-विषयेकहो कोन वेश्या तणो अंग सेवे, जिणे अर्थनी लाजनी हानि होवे / जिणे कोश सिंही गुफाये निवासी, छल्यो साधु नेपाल ग्यो कंबलासी // 27 //