________________ सूक्त- मुक्तावली- // 108 // BRARIES सि शशके नूनं सैव दुष्टा भविष्यति ! या मां जले पातयामास / पुनस्तश्रावसरे राज्ञा निजसेवक सम्प्रेष्य सा समाकारिता / तदानी 2 मनसि जहर्षाऽचिन्तयञ्च सा यदद्य गीतमाकर्ण्य माञ्च विलोक्य राजा प्रसन्नो भूत्वा यथेष्टं दास्यति / अथ तावुभौ नृपसदसि समेतो गातुं लग्नश्च पङ्गुस्तद्गीतमाकर्ण्य नृपोऽवदत् वने रुधिरमापीतं, भक्षितं मांसमूरुजम् / भागीरथ्यां पतिः क्षिप्तः, साधु साधु पतिव्रते ! // 1 // अथ नृपोदितममुं श्लोकं निशम्य सा तत्कालं विच्छायवदनाऽभवत् / तदनु स राजा तावुभौ स्वराज्याभिष्कसितवान् / स्त्रियं दुःशीलामालोक्य समुत्पन्नवैराग्यः स पुण्याढयो नरपतिश्चारित्रमादाय स्वात्मश्रेयो विदधत्सुखी बभूव / भो लोका: ! पश्यत यदसौ जितशत्रुनरपतिरपि यावद् व्यसन्यासीत्तावदःखमेवाऽन्वभूत्यक्ते च तत्र व्यसने राज्यसुखमाप / ततो मोक्षार्थीभूय संसारमसारममुमत्यजत् / अतो यूयं भ्रमादपि मद्यव्यसनवन्तः कदापि नो भवत / तथा मद्यव्यसनादेव द्वारिकापुरी कृष्णसुरक्षितापि भस्मसादभूत्तस्याः १४-कथानकम्अथैकदा श्रीकृष्णो नेमिनाथदेशनान्ते तं भगवन्तमपृच्छत्-हे भगवन् ! ममैतवारिकापुर्या अवसानं कदोदेण्यति ? भगवानाह-हे कृष्ण ! एतदवसानं तदोदेष्यति यदा तव पुत्रौ शाम्बप्रद्युम्नौ सुरां निपीय वनस्थं द्वैपायनमुनिमनेकोपसर्ग विधाय हनिष्यतः / ताम्यां निहतः स कृतनिदानो मरिष्यति तदनु स एवाग्निकुमाररूपेण सकलां सजनादिकामिमां नगरी भस्मसात्करिष्यति / इति भगवन्मुखान्मद्यपानेन विघ्नं संभाव्य पुत्रादिसकलजनान् मद्यपानतो न्यवर्तयत श्रीवासुदेवः / Kn108 //