________________ अर्थवः२ मुकाली BECRESBEWERSexxxi तेन पडना सहालपति तस्य मधुरस्वरं गानं शृणोति / ततस्तौ द्वावेव तत्र गृहे तिष्ठन्तो मियो सागणों बभूवतुः / अथैकदा सर्वाङ्गव्याप्तमदनपीडिता सुकुमालिका राज्ञी पङ्गुमवदत-हे पङ्गो ! त्वं मेऽतिप्रेयानसि त्वयि में महान रागो जातसेजस्ति / मदनश्च मामधिकं बाधतेऽतो मां स्वैरं भुक्ष्व, तेनोक्तमहं ते मर्तुविमेमि। तयोक्तं ततः कामपि भीति मा कृथाः स तु सदैवाऽऽपण एव तिष्ठति / आवयोरेतत्स्वरूपं स कदापि न ज्ञास्यति, ततस्तेन पगुना स्वैरं रममाणा सा राज्ञी तस्मिन्नेवानुरागिणी बभूवः / अथैकदा कुत्रचिन्महोत्सवे बहवो लोका नदीतीरमगुस्तदा राज्ञी राजानमवक्-हे नाथ ! आवामपि कुत्रापि छन्नप्रदेशे स्थित्वा द्रक्ष्याव एनं महोत्सवम् / अथ तो दम्पती नदीतीरं गत्वा कुत्रापि निर्जने गङ्गाकूले समुपविष्टौ / इतस्ततो विलोक्य विरक्ता सा राज्ञी नृपं गङ्गाहूदेऽम्भसि न्यपातयत्परं दैवयोगात्स ती जीवन्नुपरि समायातः / तत्रैव चापुत्रस्य नृपस्य मृत्यौ प्रधानादिलीकैः कृतं पञ्चदिव्यं प्रावर्तत / वादित्रादिमहोत्सवेन पृष्ठानुगतसकलपौरजनः स करीन्द्रो ग्रामाद् बहिरागच्छंस्तत्रागत्य जितशत्रुनृपं कलशवारिणा स्नपयाश्चके / वाजिना हेषितं छत्रं तदुपरि तस्थौ चामरे च तमुभयतो वीजयाञ्चक्राते / तदनु स गजेन्द्रः शुण्डादण्डेन तं पृष्ठमारोपयत / इत्थं महता महेन पुरमानीय नृपासने तमुपावेशयत्पुण्याढ्यनाम्ना स तत्र पप्रथे। तदनु न्यायतः प्रजाः पालयन सुखमनुभवन्नास्ते। इतश्च सा सुकुमालिका राज्ञी नृपं हृदे निपात्य गृहमागता लोकानवदत-न जाने मम स्वामी कुत्र गतस्तत्र महोत्सवे गंगातीरे मां मुक्त्वा / किमपि कौतुकं द्रष्टुं क्वापि गतः, स इदानीमपि नायातो मया तत्र सर्वत्र विलोकितः, परं न मिलितः / तेन मे महती चिन्ता भवति किङ्करोमि ? अहमेकाकिनी क्व व्रजामि 1 हा देव ! किं कृतम् ! तद्वियोगान्मे हृदयं शतधा विदीर्यते / यदि कोऽपि 107 //