________________ यिनौ बभूवतुः। तदासक्तौ राजकार्य किमपि नैव चक्रतुः / तेन हेतुना तत्पुत्रः प्रधानेन सह मंत्रयित्वा मद्यपानव्यसनासक्तो तावुभावेकदा चन्द्रहाससुरां यथेष्टं पाययित्वा यत्किञ्चिद्धनादिकं पाथेयश्च दचाऽतिदूरे महाटव्यां मोचितवान् / तत्र दिनत्रयानन्तरं सञ्जातस्वास्थ्यो राजा व्यचिन्तयत्-अहो ! क्व मे प्रासादः१ अहमत्र कथमागतोऽस्मि 1 अथ भयभ्रान्तचेता राजा तत्र शयने पाथेयं धनादिकं दृष्ट्वा निश्चितवान्-यन्मां मद्यव्यसनित्वादयोग्यं मत्वात्रामोचयन्मन्त्री / भवतु यद्भाव्यं तद्भवत्येव, ततो राजा सभार्यः पुरोऽचलत्तदैव मद्य प्रत्याचचक्षे / मार्गेऽथ राज्ञी तृषातुरा जलमयाचत / तदा कुत्रापि जलमलममानो राजा रहसि निजोरं छिचा पत्रपुटके रक्तं गृहीत्वा राज्ञीमयादीत-अयि प्रिये ! जलमत्र सम्बक कुत्रापि नास्ति / तृषा च वामधिकं बाधते, अत एतज्जलं नेत्रे निमील्य पीयता, सापि तथैव तत्पपौ। ततोऽग्रे क्षुधार्ता राज्ञी जगाद-मम क्षुधा महती लग्नाऽतः पदमपि गन्तुं न शक्नोमि / तत्रावसरे राजा निजजङ्घामांसं खण्डशः कृत्वा तस्यै ददौ सा तदपि जघास / तदन्वग्रे चलन कञ्चनपुरनगरमाययौ तत्र कस्यचिद् गृह भाटकेन लात्वा भार्यया सह तस्थौ / तत्रैकदा स दध्यो-मम पार्श्वे धनमत्यल्पं विद्यते, अतोत्रापणे कोऽपि व्यापारः कर्त्तव्य इति निश्चित्य स तत्र व्यापर्तुमचलत्तदा राज्यवक्-स्वामिन् ! ममैकाकिन्या अत्र मनो न लागिष्यति / तदा सोनागिदानीमेव कञ्चन योग्यपुरुषमत्रानयामि, यथा ते मनोविनोदो भविष्यतीत्याभाष्य स आपणे समायातः / तावत्तत्रैकः पङ्गुरागतस्तस्य स्वरमाधुर्यमालोक्य तमवक, अरे ! ते भोजनवसनादिकं दास्यामि वं मद्गहे तिष्ठ तेनापि तद्वचः प्रतिपन्नम् / तदा तं निजगहे समानीय विषमवदत-हे वल्लमे ! एष पशुरानीत एष ते समीपे सदा स्थास्यति / अनेन सहालप्य गायनश्चास्य श्रुत्वा सुखेन दिन निर्गमयाहमापणे व्रजामि / ततस्तं तत्र संस्थाप्य स्वयमापणे व्यापारे लग्नः सा च