SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ एक मुक्तावली // 106 // BECORRE कर्तुं लग्नः / अथ राजा निजपुरुषेण तमाह्वयत्तेन शङ्कमानश्चौरो नृपान्तिकमागत्य तस्यौ। तदा राजा स्ससमीपे समुपावेश्य मिष्टवचनैः सान्त्वयंस्तं विश्वस्तीकृतवान् / पश्चाद्राजा जगौ-किं भोः ! तब भगिनी कुमारी वर्तते, तां मया साकमुद्राहय ततः | स्वभगिनी राज्ञा परिणायिता / ततो राजा तन्मुखेन सर्व विदित्वा तच्चोरितं सर्व धनं गृहीतवान् तत्र गर्दभारोणादिविडम्बित शूलारोपेण धातितवान्, मृत्वा च स नरकं गतवान् / भो लोका! एषा कथा सर्वानिदमुपदिशति-पच्चौर्य कुर्वन्यथा मण्डीकचौरो धनादिसर्वस्वमपहृत्य राज्ञा मारितो नारकी बभूव / अनिच्छताऽपि तेन भगिनी राज्ञा परिणायिताऽतो भवन्तोऽपि चौर्य मा कुर्वन्तु / अथ १३-मद्यपान-विषये, भुजंगप्रयात-वृत्तम्सुरापानी चित्त सम्भ्रान्त थाए, गळे लाज गंभीरता शील जाए। जिहाँ ज्ञान विज्ञान मुझे न बूझे, इशं मद्य जाणी न पीजे न दीजे // 26 // यथा मद्यपा नराः सदैव सुरायत्ता जायन्ते तेषां विचारशक्तिपैति / तेन ते सदसद्विवेक्तुंन प्रभवन्ति / वायसा इवाऽपेयं | पिबन्ति, अखाद्यमदन्ति निवपाः शीलहीना गांभीर्यरहिताश्च ते जायन्ते / अवाच्यमपि बदन्ति, स.गंहिता महादुःखमनुभवन्ति / अतो मदिरा यत्नतः सर्वैस्त्याज्यैव // 26 // अथ मद्यपानव्यसनिनो जितशत्रुक्षितिपस्य १३-कथायथा-वसन्तपुरनगरे जितशत्रुनृपो वर्तते सुकमालिका तस्य प्रेयसी महीयसी राशी विद्यते, उभावपि दिवानिशं सुरापा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy