SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ RESOURCELEBER कूपमेकं कृतवानस्ति स चोरितं धनं येन भारवाहिना समानयति तं सर्व तत्र कूपे पादप्रक्षालनव्याजात्यातयति / यथा स ततो बहिरेतुं न शक्नुयात् स रात्रौ चोरयति दिने च नृपसदनप्राकारान्तिके समुपविष्टस्तत्रागतलोकानां वसनानि सीवनार्थ गृह्णाति, पुनस्तानि नानाविधानि सेवित्वा तत्प्रदातुं तद्गृहे याति / तत्र गत्वा सर्वत्र विलोक्य तद्भेदं जानाति रात्री च दिनदृष्टं सर्वस्वं तस्य चोरयति / इत्थं महाचौरः स पौराणां सर्वेषां धनादिसर्वस्वं चोरयामास परं कदापि केनापि न धृतः / तत एकदा हृतसर्वस्वाः सर्वे लोका मिलित्वा मूलदेवनृपपार्श्वमेत्य तत्स्वरूपं व्यजिज्ञपन् / तदा स मूलदेवो नृपस्तचौरग्रहणाय सकले पुरे पटई वादितवान् परं कोऽपि चौरग्रहणाय पटहं न स्पृष्टवान् / तदा राजा स्वयमेव चौरनिग्रहप्रतिज्ञां विधाय पटहमस्पृशत् / ततो राजा रात्रौ नानावेषण सर्वत्र बभ्राम, अथैकस्यां रात्रौ कस्यचित्तापसस्याऽऽश्रमान्तिके महारङ्कवेषेण गुप्तासिः सुष्वाप / तत्र भारवाहिजिघृक्षया स मण्डीकचौरः समागत्य तमुत्थापितवान् / तदा तेन सह चोरितधनग्रन्थि मस्तके निधाय मारवाहवेषी नृपोऽचलत् / गृहागतश्चोरो अन्थिमुत्तार्य भगिनीमवक्-भगिनि ! एनं पादशौचादिकं कारय / ततस्तं तत्र कृपतटे समानीतवती, पादं प्रक्षालयन्ती सा तन्मृदुत्वं जानंती दध्यो-न ह्यसौ भारवाही कोऽप्यसावुत्तमः पुमाँल्लक्ष्यते, अतोऽसौ कूपे न पात्यः किन्तु रक्षणीय इति विमृश्य सावक-हे महाभाग ! त्वमितः सत्वरं पलायस्व नो चेत्त्वामत्र कूपे पातयिष्यामि / अथ नष्टे राज्ञि किश्चिद्विरम्य तया पूचक्रे / हे भ्रातः ! भारवाही पलायितः, धावस्व 2 गृहाण 2 इति श्रुत्वा सोऽपि खड्गपाणिस्तदनु जवादधावत / अनुपदमायान्तं तमालोक्य महता जवेन धावमानः क्षितीशो झटित्येच निजसदनमागत्य सुष्वाप / तस्याऽनुपृष्टमागतश्चौररतत्र नृपवारे पुरुषाकारं स्थित शिलास्तम्भ तभ्रान्त्या जघान / ततः कृतकृत्यो भवनिव स चौरा स्वस्थानमागात्प्रभाते च पूर्वक्त्तत्रागत्य सीवनादिकृत्यं
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy