SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सक अर्थ मुक्तावली-10 SAIREXICORRECTEDUCAR तथा मनुष्या अप्येकत्र पुत्रकालजयाधुमित्रादिभिः सह तिष्ठन्ति मृत्वा च पुनर्यत्र रात्र स्वमनरकादो गच्छन्ति / पुनरेका पक्षिण इवेमे परिवारा नैव मिसन्ति ततोऽहं पार्ष दुर्गतिदायकं कदापि नैव चिकीर्षामि / अथैतद्धर्मनिश्चयं मत्वा ते. कुटुम्या:स्वस्त कृत्ये लग्नाः / सुलसोऽपि कुमारमाच्छय धर्मे दाख्यं विदधद्धर्ममाराधयमायुषः क्षये कालं कृत्वा धर्मप्रमावाद्देवो जातः / मो. प्राणिना ! एतत्कथासारमेतदेवाऽवगच्छत यत्कालिकलिको मांसाशित्वादत्राऽसह्यमवाच्यमनेकविधं दुःखमनुभूय परत्र सप्तमं महान दुःखप्रदं नरकमाप / तत्पुत्रः सुलसस्तत्प्रत्याख्याय धर्ममाराध्य देवगतिमीयिवान / अतो भवन्तो मांसाशनं त्यजत धर्ममाराधयत अथ १२-चौर्य-विषये-इन्द्रवज्रा-वृत्तम्चोरी करन्तां भय चित्त भ्रान्ति, विश्वास जावे नहि सौख्य शान्ति / दोनुं हि लोके बहु दुःख भोगे, मण्डीक जैसे इणही कुजोगे / / 25 // __चौर्य कुर्वतामधमानां चेतः सततं भीत्या भ्रान्तमिव लक्ष्यते ततस्तेषु दस्युषु केऽपि नो विश्वसन्ति / पुनस्तद्योगादेव मण्डीकनामा तस्करोऽस्मिन् लोके मारितस्ताडितोऽतिनिन्दया सह शूलिकारोपितोऽतिकष्टमसहत / ततः परत्र स चातिदुस्सहां नारकी वेदनामन्वभूत् / अतस्सम्येभेव्यैर्दुःखसन्ततिमूलं स्तैन्यं त्याज्यमेव // 25 // अथ चौर्यविषये मण्डीकचोरस्य १२-प्रबन्धःयथा-वेनानदीतीरे श्मशानभूमौ मण्डीकनामा चौरो गुप्ते भूमिगृहे निक्सति / तस्यैका भगिनी कुमारी वर्तते स च गृहान्तः BBBBBBC%95/
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy