SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ma अद्ययं शय्या सुखकरी विद्यते / जलमप्यद्य शीलं सुखपति, लेपोऽपि सुरभिर्मअनधिक रोचते / एतावदिनमी दश उपचारस्त्वया कथं न विदधे ? अवैश्मतिर्हितैरुाचारः सुखं मन्यपानः स आयुःक्षये मृत्वा सप्तम नरकं प्राप। अथ तदन्तिमक्रियाकरणानन्तरं सोऽपि तस्कुटुम्बर्गः सुलसं प्रत्यवोचत-हे सुलम ! त्वमिदानी पितृकृत्यमाचर कुटुम्ब पोषय, नो चेइस्मा का गतिर्भविष्यति / तदा सुलसोजदत्-भोः कुटुम्बवर्ग ! त्वदुक्तं सत्यमस्ति परं तथाचरणेन पिता मे यादृशीं दुःखवेदनामन्मभूत्सा भाद्भिरपि दृष्टा / अहमपि तथा करणेन तामेव यातनां मोक्ष्येतोऽहमेतत्पापं न चिकीर्षामि / तदातैरुक्तं हे सुला तपापतो मा भैषोतः सर्वेऽपि वयं तत्पापं समं विभज्य लास्यामः, ततस्तव तादृशी वेदना नोदेष्यति / तत्रावसरे सुलसस्तत्समक्षमेव समीपस्थेन कुठारेण निजचरणमभांदीत् / तदा तदुदितवेदनादितः स सुलसः परिवारमवक हे मातः! हे भ्रातः हे मित्र ! ममेदानी कुठाराघातेनाऽसह्या वेदना जायते / भवद्भिरपि किश्चित्किञ्चिद् गृह्यतां विभज्य भवद्भिगृहीतायां तस्यां ममाल्पैव स्थास्यति / तैरुक्तं भोः सुरुस समिदानीमुदरं निजकरेणै समर्प शूलपुत्पादयभित्र स्वयमेव पादं छित्त्वा वेदनामुत्पादितवानसि / पुनरस्मांस्तां वेदनां विभज्य लातुं कथयसि / साऽस्माभिः कयं गृह्येत ? यतः स्वकृतं कर्म स्वेनैव भुज्यते / तच्छ्रुत्वा सुलसोजदत-मोः कुटुम्ब ! यदीमामल्सीयसी वेदनां भवद्भिविभज्य लातुं न शक्यते तहि जीवघातोद्भुतमहापाप मत्कृतं भवन्तः संविभज्य कथं लास्यन्ति ? अतो येन यादृशं धर्म्यमधर्म वा कार्य क्रियते, तेनैवात्र परत्र च सुखदुःखात्मकं तत्परिपार्क भुज्यते / अन्यकृतं कर्म चाऽन्य व सुज्यत इति सिद्धान्तितं वीतरागैरतोऽहं भवत्प्रेरितो न कदापि पितृकृत्यं करिष्यामीति सुलसोकमाकर्णयन्तस्ते सर्वे तत्सत्यं मेनिरे / किश्चात्र संसारे यथा पक्षिणो निशि कुत्राप्येकत्र वृक्षे तिष्ठन्ति प्रगे च ते दशदिक्षु यान्ति / KOLKAROBARBIRDORIES
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy