SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अर्थवर्ग:२ वोढामि: सरसं भाक्तिोऽपि किञ्चिदपि वक्तुं नाशको भृशं पश्चात्तापमकरोत् / सर्वमेतद् धातव्यसमादेष पुण्यसारोऽसहत पुनर्वासौ. मुक्तावली- तज्जही तदा तस्य नानाविधं सुखमुदियाय / सर्वत्र कीर्तिः पप्रथे, प्रान्ते संयमं गृहीत्वाऽऽत्महितं कुर्वन् देवगतिमाप, अतः सर्वथा // 1.3 // तव्यसनं हेयमेव सर्वैरिति // 23 // अथ ११-मांसभक्षण-विषये। इन्द्रवजा-वृत्तम्जे मांस लुब्धा नर ते न होते, ते राक्षसा मानुष रूप सोहे। जे मांसभक्षी नरके हि जावे, छोड़े भला ते स्वरगे सिधावे / / 24 // | भोः सज्जना- इह यो मांसमत्ति स नररूपधारी राक्षस एव प्रतिभाति / ईदशो जीवो ध्रुवं नारकी नरके पुनर्गन्ता तत्र सन्देहो नास्ति, अतो मांसाशनव्यसनं सर्वथा शिष्टजीवस्त्याज्यम् / किश्व-निजप्राणवदन्येषामपि जीवानां प्राणा: संरक्षणीयाः कदापि तद्विनाशो न करणीयः, तत्यागाने दयालवा सत्पुरुषा-निश्चयेन खर्गे :प्रयान्ति // 24 // 11 अथ मांसमहार्यतासिद्धिं कुर्वतोऽभयकुमारस्य १०-कथामगधाधीश श्रेणिको नृपो राजगृहे निक्सति तस्याभयकुमारो मंत्री-वर्तते / तत्रान्यझ राजसभायां कथाप्रसङ्गतः कश्चिन्मांस लोलुपः क्षत्रियो जगौ-स्वामिन् / अद्य व आपणे मांसस्य महार्यता नास्ति / अल्पेनापि मूल्येन यथेष्ट लम्यतेतदिति श्रुत्वाऽमID यकुमारो मनस्यवदत्त / यो हि जीव घातयति तस्यैव मांसं सुलभमस्ति / मम तु दुर्लसमेव प्रतिभाति, अतोऽद्य मांससौलम्पवक्ता
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy