________________ ममेदर्श दुःखं दत्तं / पुनरस्या अपि कि दित्ससि / तथापि तदवसरे यथा भाव्यं तथा भविष्यतीति विमृश्य गुणसुदरस्तक्तिमङगीकृतवान् / ततो महोत्सवेन रत्नसारश्रेष्ठी निजपुर्वी रत्नवी गुणसुन्दरेण साकं परणायितवान् / अथ रत्नवतीपरिणयं श्रुत्वा पुण्यसारः कुलदेवीमवदत्-मातः! तवाऽपि वचनमलीकमभवत् यद्रत्नवत्या गुणसुन्दरेण सह विवाहो जातः / देव्यवदत-पुत्र ! मद्वचनं वृथा नाऽभून भविष्यति पुण्यसारः पुनरवदत्-मातः! सा परस्त्री जाता सा मदुपयोगे नागमिष्यति / देवी जगौ त्वं निश्चिन्तो भव, सा रत्नक्ती तु पूर्वमेव तुभ्यं मया दत्ता / सा कदापि परस्त्री नाऽभून्न भविष्यति ततः स देवीं प्रणम्य निजकार्ये लग्नः। ततो गुणसुन्दरेण सह तस्याः स्नेहो ववृधे, यथा नखमांसयोरस्ति, परं दाम्पत्यसंयोगसम्बन्धस्तयोस्तावदप्रकटित एवाऽऽसीत / अथैवदा गुणसुन्दरी दध्यो-यन्मया प्रतिज्ञातं तस्याप्यवधिरासन्नो दृश्यते / पतिः प्राप्तस्तत्र संशयो नास्ति, अतो मतेवियोगजदुःखसहनमनुचितमेव / इति केनाप्युपायेन पति व्यक्तीकृत्य सुखमनुभव नीयमिति विचार्य श्मशानभूमौ चिता कारिता / तस्यां मर्तुकामोऽभवद् गुणसुन्दरस्तत्स्वरूप सर्वेऽपि नृपादयो विविदुः। सर्वेषां विस्मयो जज्ञे यत्केन हेतुना गुणसुन्दरसार्थवाहो नवयौवनश्चितां प्रवेष्टुमिच्छति ? कारणन्तु केऽपि न विदुः / सर्वत्र नगरे हाहाकारो जातो नृपो दध्यो-यदि स एवं विधास्यति तदा मे महत्यपकीर्तिभविष्यति। यदेतद्राज्येऽमुकः सार्थवाहश्चितां प्रविश्य ममारेति / अतस्तथा स न कुर्यादिति यतितव्यम् / तदनु राजा स्वयमेव गुणसुन्दरान्तिकमागत्य तत्कारणमपृच्छत् / बहुधा पृष्टोऽपि स | किमपि नोत्ततार / तत्रावसरे केनचिदुक्तं-हे स्वामिन् ! स गुणसुन्दरः पुण्यसारस्य महान स्नेही वर्तते एतादृशं मित्रं तस्यानॐ कोऽपि नास्ति / अत एनमादिश, स तदन्तिकं गत्वा कारणं पृच्छेनिवारयेच्च / तदाकर्ण्य नृपेणोक्तम्-भोः पुण्यसार ! तव पित्रं BREAKISEKX-8