SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अर्थवर्गः 2 PW ME यत्कोऽपि व्यसनी नः परिणीय गोपालपुरमगमत् / तदनु तासां पित्रादिभिरप्येतद्विदित्वौदासीन्यं लेमे / तत्रावसरे गुणसुन्दरी पतर- मुक्तावली- माचचक्षे / हे तात ! शोकेन किम् ? मां 'वेष कुरुततोऽहं षण्मासाम्यन्तरे तं संशोध्याज्ञानयामि नात्र संशयीथाः। यदाह उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः, दैवेन दयामिति कापुरुषा वदन्ति / दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः॥१२॥ सर्व हि यत्नतः प्राप्यते, तदा तस्यै वेषं समर्प्य शकटोप्टेष्वनेकेषु क्रेयवस्तूनिभृत्वाऽनेकपरिवारैः सह तां कनीयसी पुर्वी गुणसुन्दरी भर्तुः शुद्धय प्रास्थापयत् / ततः प्रस्थिता सा कियद्भिर्दिनगोपालपुरमागात् / तत्र च विशिष्ट रत्नादि लात्वा तत्रत्यनृपायोपहृतवान् / राजा च कुशलप्रश्नादिना सत्कृत्य तस्य निवासाय चैकं महाभवनं समर्पितवान् / तत्र स्थित्वा सुखेन नानाविधं व्यापारमारब्धवान् / अल्पदिनैरेव तत्र प्रख्यातोऽभवद् गुणसुन्दरनाम्ना सर्वे च व्यापारिणस्तत्पार्धमागन्तुं लग्नाः। पुण्यसारोऽपि तदन्तिके क्रयविक्रयावालोकितुं लग्नः / तमुपलक्ष्य पुंवेषे व्यापारयन्त्या गुणसुन्दर्या निश्चितम् / यदयमेवाऽस्माकमुद्वोढाऽस्ति तेन हेतुना तत्साकं महती मैत्री चक्रे / ततः प्रभृति द्वयोर्महान स्नेहः पप्रथे चैकं विनाऽपरस्मैकिमपि न रोचतेस्म / अथ गुण सुन्दरस्य वैदेशिकस्य गुणसम्पत्यादिकमालोक्य सा रत्नवती पितरमवोचत / हे तात! मह्यं गुणसुन्दर एव रोचते, अतस्तमेव वृणोमि, तेन सह मम पाणिग्रहणं कारय / तच्छ्रत्वा रत्नसारश्रेष्ठी निजपरिवारयुतस्तदन्तिकमागत्यैवमवदत् हे गुणसुन्दर ! त्वं मम पुत्री परिणय / यथा गुणैरुदारैस्त्वं शोमसे, तथैव सापि सकलैललनागुण रूपैश्च शोभते / तदाकये मनसि सोऽचिन्तयत्-हा देव ! त्वया प्रथम RAINITABHABUSARMERA:
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy