SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ मया सुकमुक्तावली सुन्दरमद्भुतं विशाल मण्डपमरीरचत् / तेन विवाहोत्सवः प्रारम्भि परं वरस्य नियमोऽद्यावधि न जातः / देवोदितदिनमद्यैवास्तीति तत्र गत्वा कौतुकं द्रष्टव्यं कि भवतीति निश्चित्य तं वृक्षमभिमन्त्रितवती / तदा स वृक्षः समुड्डीय क्षणादेव वल्लभीपुरपरिसरमागात् / तत्र च ते स्त्रियौ ततो वृक्षादवतीर्य रात्रेः प्रथमे यामे द्वारं प्रविश्याऽन्तरागच्छताम् / तदनु पुण्यसारोऽपि तत्कोटराबहिर्भूय तदनुपदं तद्वारेण पुरान्तः प्राविशत् / तत्रावसरे देवतोदितवचनानुसारतः स्त्रीद्वयप्रवेशानन्तरं प्रथमे यामे प्रविशन्तं तमालोक्य श्रेष्ठिभटास्तं पुण्यसारं श्रेष्ठिसमीपमानिन्युः / श्रेष्ठथपि तं कन्यावरं मत्वा घनं सत्कृतवान् / तदा सोऽचिन्तयदेष महर्द्धिर्भूत्वा मामपरिचितं कथमेवं सत्करोति ? ततः श्रेष्ठी महता सत्कारेण जगाद-हे महाभाग्य ! मम सप्त पुत्र्यः सन्ति तास्त्वमुद्वहस्त्र / तच्छृण्वन् पुण्यसारो मनसि नितरां जहर्ष ततस्तमुत्तमवस्त्राभरणैरलंचक्रे / तदनु वरो घोटिकारूढो महता महेन नृत्यगीतवादित्रैः सह पौरलोकैः पुरे बभ्राम / ततो विधिना ताः सप्तकन्याः पुण्यसारः उपायंस्त / करमोचनवेलायां स श्रेष्ठी पुण्यसाराय वराय प्रचुर धनमदात् / जाते च विवाहे तस्य सप्तभौमं प्रासादं शयनाय दत्तवान् / तत्र प्रासादे सप्तपत्नीभिः सह पुण्यसारः सप्तम्यां मालायामागतः। तत्र च ताः सप्तभगिन्यः परस्परं कलां विकला बहिर्लापिकामन्तापिका काव्यनाटकादिकश्च सरसमालपन्ति / परं तस्मै किमपि न रोचते यतस्तत्रावसरे तन्मनसि महती चिन्ताऽऽसीत्। मया नृपस्थापितमाभरण द्यूते हारित तदर्थ मत्पितरं राजा किङ्करिष्यति ? यदि ते स्त्रियो गमिष्यतस्तर्हि मम का गतिर्भविष्यतीत्यादि चिन्तातुरः पुण्यसार आसीत् / ताश्च नानाविधहा-- वभावादिकं दर्शयन्त्यो मुहस्तमालापयन्ति, परं स तु चिन्तया किमपि नोत्तरति / तत्रावसरे तं चिन्तातुरं शून्यमानसं विदित्वा वासु काचिदपृच्छत्-हे नाथ ! कि क्षुधा बाधते ? तेनोक्तं नहि नहि / सयोक्तं तर्हि चिन्तातुरो मौनं कथं भजसे 1 तेनोक्तमन्य 1000
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy