SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ BESAKASIXC अथ १०-चूत-विषये-द्रुतविलम्बित-वृत्तम्सुगुरु देव जिहाँ नवि लेखवे, धन विनाश हुवे जिण खेलवे / भवभवे भमबूं जिण ऊवटे, कहि वि कोन रमे तिण जूवटे / / 23 / / द्यतव्यसनी पुमान् विशुद्धेषु देवगुरुधर्मेषु राग न कुरुते, सन्मार्ग नाश्रयति, सर्वतोऽपि भ्रष्टीभूय युतरमणसमासक्तमना धनानि गमयति / संसारसागरान्मुक्तो भवितुं नार्हति / अनन्तकालपर्यन्तं भवाम्बुधौ ब्रुडन्नेव क्लेशपरम्परां सहते / यद्रमणेन नलयुधिष्ठिरादयो महापुरुषा अपि राज्यदारादिकं हारयामासुर्वनवासादिक्लेशमपि सेहिरे / सर्वे श्रुता दृष्टा ये दोषास्ते द्यूत रममाणस्यैव वर्तन्ते / अतः श्रेयोऽर्थिना मतिमता तयाज्यमेव / / 23 // द्यूतरमणत्यागात्सुखीभवतः पुण्यसारस्य ९-कथायथा-इहैव भरतक्षेत्रे गोपालपुरनगरे धनद इवाऽसीमसम्पत्तिमान राजप्रमुखसकललोकमान्यः पुरन्दरनामा श्रेष्ठी निवसति / तस्य भार्या शीलगुणमण्डिता पुण्यश्रीवर्तते / परं सकलसमृद्धिसत्वेऽपि तयोर्दम्पत्योः पुत्रार्थ महती चिन्ताऽऽसीत् / अथैकदा पुत्रार्थी स श्रेष्ठी लोकोक्त्या धूपदीपादिनानोपचारैनिजगोत्रदेवीमारराध / कियदिनान्येवमाराधयतस्तस्य सा तुष्टा देवी प्रत्यक्षीभूय जगाद-वत्स ! किमीहसे ? तन्मार्गय तदा श्रेष्ठी देवीं पुत्रमयाचत / अथ तथास्त्वित्युदीर्य देवी निजस्थानमगात् / स्तोकेनैव दिनेन तत्पत्नी गर्भ दधार तत्प्रभावतः सा निशि सुस्वप्रमपश्यत् / ततो जागृता सा तत्फलं पतिमपृच्छन् / विचार्य सोऽवक्-हे प्रिये ! तव गर्ने I SEXSTOR E
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy