SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली // 97 // तमप्यवदत्-भोः किङ्करोषि ? बलेवेतदुप्यते, प्रस्तरे तु कमलानि नोप्यन्ते / अनेन कर्मणा त्वामतिमूर्ख जनाः कथयिष्यन्ति / देवो | अर्थवर्गः 2 जगाद-मो! अहन्तु मूर्खः, परं त्वन्तु मूर्खराज एव लक्ष्यसे / यत्वं मासषट्कमेनं शवं जीवितधिया वहन बुध्यसे / यदि मृतो जीवितो भविष्यति तर्हि शैलेऽपि कमलमुप्त रोक्ष्यत्येव / इति तदुक्तमाकर्ण्य व्यचिन्तद्वलः-अहो ! किमेष तथ्यं ब्रूते ? तावदवधिपूर्ती शवे च वैकृत्यमजायत तदालोक्य कृष्णं मृतमवेदीत् / तदनु तदीयं शव क्षीरसागरे निक्षिप्तवान् / तत्रासीमस्नेहं त्यक्त्वा चारित्रं गृहीत्वा तपश्चर्यायै तत्परोऽभवत् / बलभद्रस्य कथा पुरात्र धर्मवर्गे ४०-प्रबन्धे दर्शितास्ति ग्रन्थान्तरे च विस्तरतया वर्तते, तत एव विशेषदिशावतानलोकनीया / इह तु प्रसङ्गतः संक्षिप्तव साऽलेखि / अथ १०-कुव्यसन-विषयेनलिन मलिन शोभा सांझ थी जेम थाए, इह कुविसनथी त्यूं संपदा कीर्ति जाए / तिण कुविसन हेते सर्वथा दूर कीजे, जनम सफल कीजे कीर्तिकांता वरीजे // 22 // दिने शोभमानं कमलवनमपिरजन्यां म्लानतामुपैति / यादृशी सम्पत्तिः-शोभा तस्य दिने वर्तते तादृशीरात्रौन जायते / तथा सदाचारवतां या शोभा, या कीर्तिर्या च सम्पत्ताशी दुर्व्यसनरतजनस्य सा पूर्वोक्ता कापि न सम्भवति / ताः सर्वा अपि दुर्व्यसनिनं नरं त्यजन्ति / सम्पदादिहीनः कुव्यसनी लोकनिन्दामनेकविध दुःखश्च सहते। अतो दुर्व्यसनं त्याज्य येन सदाचारेण जन्मनः साफल्य भवेत्तदाऽचरणीयम् / कुव्यसने त्यक्ते समाश्रिते च सदाचारे मोक्षोऽपि सुलभायते // 22 // ता॥९७॥ GREERSITENAMESAXCE
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy