________________ क्षीणत्वासथैव भवितव्यत्वाच्च स ममार / तदनु समागतो बलभद्रस्तमेवमवदत्-हे भ्रातः ! मया जलमानीतं सत्वरमुत्तिष्ठ जलं पिब / इत्थं बहुधाऽऽलपितोऽपि स यदा नोत्तस्थौ, चोचतार तदा बलभद्रेण ज्ञातं, अहो ! मम विलम्बोऽभूत्तेनाऽसौ कुपितो न वदति, न वोत्तिष्ठति, ततस्तत्पदयोः पतबिजापराधः क्षमितश्विरमनुनीतश्च / अहो ! जन्मत एवाऽसौ रोषणस्वभावोऽस्ति सम्प्रति मम विलम्बत्वे विशेषेण स्टोऽस्ति, तेन नोत्तरति / इत्यादि विलपतस्तस्य महान कालो यातः। ततः स्नेहाथिलः स निजस्कन्धे ते नीत्वा षण्मासानितस्ततो भ्राम्यन व्यतीयाय / किञ्चोत्तमपुंसां तादृशां शवाः षण्मासपर्यन्तं विकृति नाधिगच्छन्तीति तच्छवविकृतिशतावकाशोऽप्यत्र नोत्पेदे / स्नेहाकृष्णशवं वहन् स बलभद्रस्तं मृतं नाऽवबुध्यते स्म / तेन संस्कारादिक्रियामपि न विदधाति / तत्रावसरे बलभद्रप्रतिबोधनाय कश्चिद्देवो नररूपेण तदने तैलनिष्कासनयन्त्रे सिकता: पीलयितुं प्रारभत / तं तथा कुर्वन्तं बलदेवोऽवदत्-कि भो ! लोको हि तिलानि निपील्य तैलमधिगच्छति, बालुकन्तु न कोऽपि पीलयति / त्वमेतत्कथं पीलयसि ? देवोऽवदत्-भोः / तैलमवश्यमेव निर्गमिष्यति / बलदेवोऽवक्-नहि नहि, एतस्मात्तु रजांस्येवोत्पत्स्यन्ते / सिकतापेषणात्तैलोत्पत्तिः कुत्रापि दृष्टा श्रुता वा ? एतत्कर्मणा त्वं मूर्ख एव प्रतीयसे / अरण्यरोदनवदेष ते प्रयत्नः कदापि नैव सफलीभविष्यति / तदा देवोऽवदत्-भो! अहं नास्मि मूर्खस्त्वमेव मूर्खराडसि / यतः षण्मासमृतमपि बन्धुं जीवन्तं मन्वानस्तच्छवं वहसे / यदि ते शवोऽयं जीविष्यति तर्हि बालुकेभ्योऽपि तैलोत्पत्तिर्मविष्यत्येव / तच्छ्रुत्वा बलदेवस्त्वं मुखोऽसीति तं निगद्याने यातस्तावत्पुरो गत्वा देवोऽपि शिलोपरि कमलबीजं वप्तुं लग्नः। तदालोक्य 17 -BER