SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अयमत्र ज्ञातुं सारोऽस्ति यदुलूको रिपोः काकस्य मिष्टवाक्यैर्विश्रब्धीभ्य यथा सकूलो ममार, तथाऽन्योऽपि यः कोऽपि शत्रौ विश्वास विधास्यति स नूनमुलूकवज्जीवितं हास्यति / अतोऽहं वच्मि दुर्जनजनस्य कदापि विश्वासो नैव कर्तव्यः / अथ ९-मैत्री-मित्रता-विषयेकरि कनक सरीसी साधु मैत्री सदाई, घसि कसि तप वेधे जास वाणी सवाई। अहव करहि मैत्री चंद्रमा सिन्धु जेही, घट घट वधवाधे सारिखा वे सनेही / / 20 // यथा-सुवर्णमग्नितापितं समुज्ज्वलति, यथा वा कपणोपलसंघृष्टं कनक महार्घतामुपैति / पुनः कनकं कदापि निजगुणं न मुञ्चति, तथा परीक्षितेन सज्जनेन सह मैत्री कर्तव्या / स एव सन्मित्रमुच्यते, यो विपद्यपि न जहातीति सुवर्णवत्सन्मित्रस्य लक्षणमवसेयम् / पित्तलमग्नौ यथा श्यामायते, तथा यः कार्यकाले मित्रं त्यजति, अन्यदा स्वार्थवशेन तमुपैति, ईदृशेन सह मैत्रीन विधेया, यदियं सत्यवसरे विफलायते / यदाह भाषाकविःसज्जन तब लग जाणिये, जब लग पड़यो न काम / हेम हुताशन परखिये, पीतल निकसे श्याम // 7 // अतः साधुजनैः सह कृता मैत्री सदैव सुखदा भवति कदापि दुःखदा न जायते / यदुक्तम्__ साधु मिले सुख ऊपजे, तोय मिले मल जाय / सामाने पावन करे, पोते पावन थाय // 8 // अतः साधुमैत्री हेमोपमा ज्ञातव्या यथा-हेम्नो दहनादिसंतापे कृतेऽपि जात्वपि स्वगुणं न त्यजति, किन्वधिकं द्योतते तथा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy