SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अवेक्य।२ सूक्तमुकावली // 94 // मीहितमनायासेन साधनीयम् / यावदस्मासु तस्य विश्वासो न भविष्यति तावत्तस्याऽपायङ्कर्तुं नैव शक्ष्यामः / अतः प्रथममस्माभिस्तथा विधातव्यं यथाऽस्मासु तस्याऽऽत्मीयबुद्धिरुत्पद्येत, लेशतोऽपि भेदबुद्धिन तिष्ठेदिति सर्वैरनुमोदितम् / तदनु सर्वे काकास्तदन्तिकमेत्य तं नमश्चक्रुः सर्वे च तत्रोपाविशन् / तत्राऽवसरे तेषां मध्ये यो नायकः स जगाद-हे पक्षिराज निशाटन ! समस्माकं स्वाम्यसि, वयं ते प्रजाः स्मः। सदैव त्वत्सेवायै समुद्यतास्तिष्ठामोऽतो मनसि कस्मादपि भीति मागाः। अस्मासु सत्सु सुरक्षकेषु तव नामाऽपि लातुं केऽपि नार्हन्ति किमधिकेन ? तवार्थे सर्वे वयं प्राणान्दित्सामः / अस्माकन्तु तव सुखेनैव सुखं दुःखेन च दुःखं भविष्यति, अत्र मनसि मनागपि शङ्कां मा कृथाः / पामस्मास्वपि त्वया कृपा विधातव्या यतः सेवकाः प्रभोः सदैव प्रसादमेव वाञ्छन्ति / यथाऽधुना वयं पीड्यन्ते हे नाथ ! तथाग्रे पीडां मा देहि तथा सति जीवितदानमेवाऽस्माभिस्त्वत्तः प्राप्तमिति ज्ञास्यामः / अथ काकस्येदृशं वचनमाकर्य तेनोक्तम्-यूयं सर्वे मामभिरक्षत, युष्माकमद्यप्रभृति कापि भीतिर्न भविष्यति / तनिशम्य सकला अपि काका उलूकवचनं सहर्ष मेनिरे / अथ तस्मिन्नेव दिने स उलूक: कतिपयपरिवारयुतो गिरिगह्वरे तस्थिवान् वायसाश्च तवारि रक्षाकृते तस्थुः / तदा पूर्वरं स्मरन्तः काका दध्यु:-ईदृशोऽवसरो न मिलिष्यति, इतीदानीमेव समीहितं साधयाम / तदनु ते काका अनुक्रमेण चंच्या बहूनि शुष्कन्धनान्येकैकशः समानीय तत्र गुहाद्वारि समचिन्वन् / तदनु सञ्चितेषु तेषु तेर्धजलदङ्गार समानीय क्षिप्तमन्तः / तत इन्धनेषु प्रचलितेषु गुहान्तःस्थास्ते उलूकपक्षिणो भस्मसादभूवुः / ततः कृतकृत्याः काकास्तदर्थ स्वच्छजलवति सरसि स्नात्वा स्वस्थानमगुः / परस्परमचुः-भो भोः ! काकाः ! पश्यत 2 विश्वासमुत्पाद्य दुष्करं यद्वैरिनिकृन्तनमासीत्तदनायासेनैव सम्पादितमस्माभिरन्यथा तबेत्र स्यात् / IAI | 94
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy